This page has not been fully proofread.

[४२४]
 
महानाटकम् ।
 
छित्त्वा येन शिरांसि तीव्रतपसा संसेवितः शङ्करः
तस्यैषा गतिरोशी किमपरं सर्वं विनष्टं हठात् ॥१००॥
आजा शकशिखामणिप्रणयिनी शास्त्राणि चतुर्नवं
भक्तिर्भूतपती पिनाकिनि पर्दै लति दिव्या पुरो ।
उत्पत्तिर्दृहिणान्वये च तदहो ! नेह्ग् वरो लभ्यते
स्याचेदेप म रावण, क्क नु पुन, सर्वत्र सर्वे गुग्णा: १ ॥ १०१॥
 
राशिर्यस्याः तथाभूता नगरी लगा, काननम् उद्यानं कामप्रदं
स्त्रेच्छासुखदमित्यर्थः त्राज्ञा शवास्य इन्द्रस्य शिखामणिः
शिरोरत्वं तस्य प्रणयिनो मण्यवती, हिन्दू आज्ञावह इति
भावे, परं श्रेष्ठम्, एकाधिपत्यमिति भावः त्रैलोक्यराज्य
त्रिभुवनराजवं, तोव्रं कठोरं तपः यस्य तथाभूतेन येन
शिरासि किवा शङ्करः शिवः संसेवितः समाराधितः तस्य
रावास्य ईमो इत्यम्भूता एपा गतिः (स्ववंशेन समरे पतन
मेय, जातेति शेषःो अपरे किं वक्तव्यमिति भावः, हठात् दैवात्
भवें विनष्टं भवतोति शेष । अवापि पूर्ववत् काव्य लिङ्गमन-
द्वार । शार्दूलविक्रीडितं वृत्तम् ॥ १०० ॥
 
माजेति
 
गक शिखामणिमाविनी माज्ञा,
 
1
 
इन्द्र
 
वह इति भावः, शास्त्राणि नवं नूतनं विंगतेरधिकमित्यर्थः,
चक्षुः, शास्तदर्शित्वं न तु मूर्खत्वमिति भावः, पिनाकिनि भूत
पती शिवे भक्ति भजनं, लढा इति स्याता दिय्या उत्तमा
पुरो पट स्थानं निवास इत्यर्थः, हुद्दिणस्य ब्रह्मणः अन्वये
वंशे उत्पत्तिय, महाकुलोनत्वमिति भावः तत् अहो ! चायखें,
यत् ईटफ् इदम्भूतः वरः-- मईविजयेन त्रिलोकाधिपत्यरूपः
न लभ्यते, केनापोति शेषः एषः रावयतोति रायग: लोक.
 
T
 
वा