This page has not been fully proofread.

हितोयोऽङ्कः ।
 
जामदग्न्यः । वृष्यद्-भैरवधनु:-कोलाहलामर्पमूर्च्छितः
प्रलयमारुतोहूत-कल्यान्तानलवत्-प्रदीप्त रोपानलः । (क) घा
 
अथ पथि परशरामेण सह संमर्ग: ।
 
यत् वमन्त्र जनकात्मजाकते राघवः पशुपतेर्महडनु: ।
तहनियवयरोपितम्वरवाजगाम
 
जमदग्निजो मुनिः ॥ १ ॥
लक्ष्मण: श्रीरामं प्रति परशरामं स्मारयति ।
कुर्वन् कोपादुञ्चद्रविकिरणमटापाटलैर्ह टिपातैः,
अद्यापि चत्रकण्ठच्युतरुधिरस रित्मिक्तधारं कुठारम् ।
तोत्रेर्निग्वामवातैः पुनरपि भुवनोत्पातमासूचयन् द्राक्,
गजन्मौर्वीक-चापस्त्रिभुवन विजयो जामदग्न्योऽयमेति ॥ २ ॥
 
(क) चुय्यदिति । वृष्यतो मज्यमानस्य भैरवस्थ भोषणस्य धनुपः
कोलाहलेन भगवनेन यः अमर्पः क्रोधः तेन मूर्च्छितः अन्ध
इति यावत् मलयमारुतेन युगान्तवार्तन उद्भूत उल्लितः यः
कल्पान्ताननः प्रलयाग्नि: तहत् प्रटीप्तः रोपानलः क्रोधाग्नि
र्यस्य तयाभूतः, जामदग्न्यः परशुरामः प्रविशति इति यावत् ।
 
यदिति । राघवो रामः जनकान्मजाकृते सीतालाभार्थ पशु-
पतेः वरस्य यत् महत् धनुः कार्मुकं वभन्न विभेद, तस्य धनुपः
ध्वनेः भगरवस्य श्रवणेन रोयितः कोपितः जमदग्निजः जम-
दग्न मनेजत: मुनिर्भार्गवः त्वरन् त्वरावान् सन् घाजगाम ।
तदनुर्गुणरवेण रोपितम्याजगामेति पाठे तस्य धनुषः गुणरवेण
मौर्वोघोपेण रोपितम्न कोपित एवेत्यर्य, तुशव्दोऽवधारणार्यः ।
रथोडता वृत्तं "रात्परैर्नरनमैरयोहता" इति तनचपात् ॥ १ ॥
 
काय के