This page has not been fully proofread.

[४२२]
 
महानाटकम् ।
 
भुजाग्रजाग्रत्करबालजाल के लोक लाख ण्डितकालदण्डम् ।
 
त रावण हन्त तथापि हन्त को रामवाणादपर प्रवीण १ ॥८६॥
शिवशिरसि शिरासि यानि रेज
 
शिव शिव । तानि लुठन्ति गृध्रपादे ।
अयि । खतु विप्रम पुरा कृताना
 
विलसति जन्तुषु कर्मणा विपाक ॥ ८७ ॥
 

 
यावत्
 
(विधिरपि कस्मिन कि फल स्यादिति तर्कयितु न
शक्त्रोतोति भाव । शादू लविकोडित वृत्तम् ॥ ८५
 
भुजेति । भुजायेषु जाग्रत् दीप्यमान यत् करवालजालम्
श्रमिनिवह तस्य केलोकलाभि विस्फुरणलेशै खण्डित
निराकृत कालदण्ड अन्तकदण्ड वेन तथाभूत व रावण
तथापि तथैव, तेनैव प्रकारयेत्यर्थ, हन्तु नाशयितु राम
बाणात् यपर क प्रवोष ? समर्थ १ न कोऽपोत्यय इन्त
खेदे । उपजाति वृत्तम् ॥ ८६ ॥
 
शिवेति । यानि शिरासि निकत्तानोति शेष शिवस्य
शिरसि निहितानोति शेष रेजु शुशुभिरे इत्यर्थ, शिव शिवेति
खेदे हे शिव हे शिव तानि शिरासि तव शिरसि प्राक
हे !
निहितानीति भाव, इदानीं राधाषां शकुनाना पादे चरणे
पुठन्ति, त्वया किमप्यत्र प्रतिविधातु न शक्यते इति भाव ।
तयाहि भवि देव । पुराकृताना मालनाना कमण विषमा
दारुण विपाक परियाम जन्तुषु मादिपु बिलमति खलु
फन्नत्यवेत्यर्थ । यत्र उत्तरार्धम्य पूववाक्यार्थहेतुत्वात् याक्यार्थं
 
हेतुक काव्यलिङ्गमनहार । पुष्पिताग्रा वृत्तम् ॥ ८७ ॥