This page has not been fully proofread.

नवमोद्धः ।
 
अथ मन्दोदरीविलाप: ।
 
असुराधिपमयतनया दशमुखपत्नो सुरेन्द्रजिज्जननो ।
अहमनुकम्पा कपिभिधिग्दैवं विसदृशारम्भम् ॥ ८४ ॥
क्काम्भोधिः, क्व च सेतुबन्धनविधि, क्कावस्थितिर्भूभृता ?
नईश: क च, राघवो जलनिधेः पारे क्व वा दुस्तरे ? ।
किष्किन्ध्याट्रिनिवासिनोऽपि कपयः, कैत निशाचारिण. १
कार्य्याला गतयो विधेरपि न यान्त्यालोचनागोचरम् ॥ २५ ॥
 
·
 
[४२१]
 
अन्तकस्य यमस्य द्वारे चिप्तं नीतं, ज्यतो रावयभयं सर्वेषा-
सपगतमिति आवः । नग्धरा वृत्तम् ॥२३॥
 
म- ३६
 
असुरेति । अहम् असुराधिपस्य–मवस्य तनया कन्या,
ढगमुखस्य रावणस्य पत्तो अग्रामहियो, सुरेन्द्रजितो मेघ
नाटस्य जननो माता इदानी कपिभिर्वानरैः अनुकम्पा
दयनोया, यद्येते मा प्रति दयन्ते तदैव मम वाण नान्यति
भाग, अतः घिसट्टर - प्रकस्मात् विपरीत इत्यर्थ, भारम्भः
कम्म यस्य तथाभूत दैव धिक् निन्दामि, विड् निर्भर्त्सन निन्दयोः"
इत्यमर । आर्य्या वृत्तम् ॥ ८४ ॥
 
.
 
केति । भोधि समुद्रः क ?
भूभृता पर्वतानाम् अवस्थितिः क ? लश
 
निधे सागरस्य दुस्तरे पारे राघवो वा रामय क ?
किष्किन्ध्याट्रिनिवासिन, कपघ वानराः अपि क्व ? एते
निशाचारिण: राक्षमाथ क्क ? एतया परस्परं योगो न कदापि
कथमपि सम्भवतीति भावे, तस्मात् कार्याणा गतयः
प्रसरा विधेरपि ब्रह्मणोऽपि, किमन्येषामिति भाव, मालोचना-
गोचर चिन्तनोयत्वं न यान्ति न चिन्तनाया भवन्ताति
 
सेतुबन्धनविधिश्च क ?
रावणः क १ जल-
एते