This page has not been fully proofread.

नवमोऽङ्कः ।
 
छिया छिया नवीनाऽभवदय बहुशो राक्षसाधोशशोष-
श्रेषोत्यालोक्य मुग्धः सकलकपिकुनैर्मातलेर्वाक्यजातैः ।
वुड्वा तं मर्मवश्यं ज्वलितशिखिनिभं ब्रह्मवाणं गृहोवा
भित्वा वचःस्थले तं क्षयमनयदयो रावणं रामचन्द्रः ॥ ११ ॥
रपशिरसि सुरम्खोमुक्तमन्दारदामा
 
स्वयमयमवतीर्णी लक्ष्मपन्य स्तहस्तः ।
विरचितजयशदो वन्दिभिः स्यन्दनाङ्का-
हिनकरकुललक्ष्मोसत्कृतो रामचन्द्रः ॥ ८२ ॥
 
४१८
 
लोकितः, तस्मादहं त्वाम् अन्यजन्मनि पुनर्जन्मान्तरे पुनः रिपुं
गवं वाच्छामि अभीप्सामि इति आलपन् कथयन् सोतावियोगा-
तुरः रामः रावगस्य वदनं चम्वति तदानोमा कायमण्डले देव-
गणवृतदेवेन्द्रेण मह उपस्थितस्य पितुर्दर्शनेन आनन्दातिशयात्,
रायणगिर: सदेवगतपितृदर्शन हेतुरतीव प्रियमिति बोधेनेति
भावः । शार्दूलविक्रोड़ित वृत्तम् ॥ ८० ॥
 
छिवेति । अथानन्तरं राचमाधोशस्य रावयस्य शीर्षश्रेणी
छिना हिवा. पुन: पुनञ्छिनापोत्यर्थः, बहुश: वहुवारं नवीना
पुनरुत्यतैत्यर्थः अभवत् इति आलोक्य दृष्ट्वा सकलकपिकुलै:
सह मुग्धो विस्मितः रामचन्द्रः मातले. इन्द्रसारधेः, (रावणयुद्धे
रामं मटीयरथमारोपयेति देवेन्द्रादेशात् आगतस्येति भावः
वाक्यजातेः वचनसमूहै, तं रावणं मम्मेवध्यं सम्मणि हृदये
वध्यः तं तु शिरश्छेदनबध्यमिति भाव: वुड्डा विदित्वा प्रयो
ज्वलितशिखिनिभं ज्वलदग्निममं ब्रह्मवाणं ब्रह्मास्त्रं
गृहीत्वा तं, रावणं वक्षस्थले उरसि भिवा निर्भिद्य क्षयम्
अनयत् नीतवान् । स्रग्धरा वृत्तम् ॥८१ #
 
अनन्तरं
 
रगति । दिनकरस्य सूर्यस्य कुललक्ष्मोः वंशयोः तया सत्कृत: