This page has not been fully proofread.

[815]
 
महानाटकम् ।
 
ते भूमौ पतिताः पुमर्नवनवानालोक्य मूर्ध्नोऽपरान्
नो खि (च्छि) यन्त इमे न इत्यपि चिरं प्रोत्यादृहासं दधुः ।
येऽहपूर्विकया प्रहारमभजन् मां छिन्धि मां छिन्धि मां
छिन्धोत्युक्तिपरा: पुरारिपुरतो लङ्कांपतेर्मोलयः ॥८॥
हत्वा ते दशम शिरो दशमुख : प्रायो नभोमण्डले
दृष्टो देवगणैः समं सुरपतिस्तातच यस्मान्मया ।
तस्मात्वां पुनरन्यजन्मनि रिपुं वाञ्छाम्यहञ्चा (वा) लपन्
रामथुम्वति रावणस्य वदनं सौतावियोगातुरः ॥ ८ ॥
 
वेगात्, "रभसो वेगहर्षयोः" इत्यमरः, निपतति तस्यां तस्यां
ककुभि स्वर्गिवर्गेण देववन्देन प्राक् - Fस्कार: पूर्वधारणा तस्य
क्रमेण अनुसारेण यज्ञयं तर्दियते अस्येति तदता श्रत एक तर
लितहशा चपलदृष्टिना, कातरचक्षुषा मता इत्यर्थः, योजनानां
शतानि नटं पलायितम् । शार्दूलविक्रीड़ित वृत्तम् ॥८॥
 
ते इति । ये लङ्कापते: रावणस्य मौलय: शिरांसि पड़े-
पूर्विकया अहमहमिकया मिां छिन्धि मां छिन्धि मां छिन्धि
इत्युक्तिपराः-वदन्तः पुरारे: हरस्य पुतः अग्रतः प्रहारं कर्त्तनम्
अभजन् प्रायुः, ते भूमौ पतिताः पुनर्नवनवान् अपशन् सूर्धः
शिरांसि विद्यमानानिति शेषः, भालोक्य दृष्ट्वा हमे न
यन्ते न उच्छियन्त एव न केवलं वयसिति शेषः, इति धियापि
प्रोत्या घानन्देन चिरं बहुचणम् अट्टहामम् उच्चैहम विशेष
दधुः हमन्ति स्मेत्यर्थः । शालविक्रीडितं वृत्तम् ॥ ८॥
 

 
उच्चि
 
हवेति । हे दगमुद्र ! ते तब दगमं शिरः हत्वा निकत्य
नभोमण्डले आकागमार्गे मया यम्मात् यतः प्रायः याहुम्पेन
देवगणैः समं मह सुरपतिरिन्द्र तात: पिता च दृट: भष