This page has not been fully proofread.

नवमोऽसः ।
 
छिया छिया नवीनाsभवदय बहुगो राचसाधोशशोर्प-
श्रेषोत्यालोक्य मुग्धः सकनकपिकुलैर्मातलेर्वाकाजातेः ।
बुड्डा तं मर्मवश्यं ज्वलित शिखिनिमं ब्रह्मवाणं गृहोत्वा
भिवा वक्षःस्थले तं क्षयमनयदयो रावणं रामचन्द्रः ॥ ११ ॥
रपशिरसि सुरस्त्रोमुक्तमन्दारदामा
 
स्वयमयमवतीर्णो लक्ष्मणन्यम्तहस्तः ।
विरचितजयशदो वन्दिभिः म्यन्दनाङ्का-
द्दिनकरकुललक्ष्मोसत्कृतो रामचन्द्रः ॥ ८२ ॥
 
४१९
 
लोकित, तस्मादह त्वाम् अन्यजन्मनि पुनर्जन्मान्तरे पुनः रिपुं
मनुं वाच्छामि अभीप्सामि इति लपन् कथयन् सोतावियोगा-
तुरः रामः रावग्रस्य वदनं चम्बति तदानोमाकाशमण्डले देव-
गणवृतदेवेन्द्रेण सह उपस्थितस्य पितुर्दर्शनेन आनन्दातिशयास्,
रायण शिरः सदेवगनपिटदर्शन हेतुरतीव प्रियमिति बोधेनेति
भावः । शार्दूलविक्रोड़ित वृत्तम् ॥ ८० ॥
 

 
छिन्वेति । अथानन्तरं राक्षसाधोशस्य रावणस्य शोषश्रेणो
छिना हिवा–पुनः पुनछिनापीत्यर्थ, बहु बहुवारं नदीना
पुनरुत्यितैत्यर्थः प्रभवत् इति आलोक्य दृष्ट्वा सकलक पिकुलै:
सह मुग्धो विस्मितः रामचन्द्रः मातले इन्द्रसारथेः, (रावणयुद्धे
रामं मदीयरथमारोपयेति देवेन्द्रादेशात् भागतस्येति भावः
वाक्यजातैः वचनसमूहै, तं रावणं मम्मवध्यं सम्मणि हृदये
वध्यः न तु शिरश्छेदनबध्यमिति भाव: वुड्डा विदित्वा प्रयो
ज्वनितशिखिनिभं न्वनदग्निसमं ब्रह्मवाणं ब्रह्मास्त्रं
गृहीत्वा तं, रावणं वत स्थले उरसि भिवा निर्भिद्य क्षयम्
अनयत् नीतवान् । स्रग्धरा वृत्तम् ॥ ८१
 
अनन्तरं
 

 
रोति । दिनकरस्य सूर्यस्य कुललक्ष्मोः वंशश्रीः तया सत्कृतः