This page has not been fully proofread.

नवमोऽहः ।
 
अथ रामेण विद्यमाने रावण शिरसि जनानां वाक्यम् ।
 
एतनूनं दशमुखशिरः स्रंसते कण्ठपीठात्
चक्षुर्द (६)
त्ते धनुषि सशरे चैतदुग्रादृहासम् ।
एतद्रामं प्रति च कुरुते विश्वमं क्रोधवाचा
एतल्लङ्कामभिचरति च स्त्रीजनाश्वासनाय ॥ ८७॥
यस्यां यस्यां ककुभि रभसात् स्पष्टदंष्ट्राकरालं
लाभतुर्निपतति शिरो भलनिर्लनकण्ठम् ।
तस्यां तस्यां तरलितशा स्वर्गिवर्गेण नष्ट
प्राक् संस्कारक्रमभयवता योजनाना शतानि ॥८॥
 
[४१७]
 
न वेति ज्ञानार्यमेव पृच्छतो ने प्रयाणं न तु पलायनमिति
भावः । इति दक्षिणहस्तोक्तिः । शार्दूलविक्रीड़ितं वृत्तम् ॥८६॥
 
एतदिति । नूनमुत्प्रेचे, एतत् दशमुखस्य शिर, कण्ठ
पोठात् ते भ्रसति, एतत् अपरमित्वर्ट, समरे धनुपि
चक्षुः दते भर्पयति, धत्ते इति वा पाठ । एतत् अन्यत् उग्राः
भोपमा अट्टहासा: उचहासविशेषा यस्य तन्, यद्दा उग्राह
हामम् एतत् सगरे धनुषि चक्षु. दत्ते इत्यन्वय । एतत्
दतोयमिति भावः, क्रोधवाचा काढल्या इत्वर्य, राम प्रति
विभ्रमं विरूप, विरुटरूपतामिव्यर्थ कुरुते दर्शयतोत्वर्य ।
पतत्-चतुर्थमिति यावत्, स्त्रीजनानाम् आश्वासनाय सान्त्वनाय
लङ्कान् अभिचरति च लद्वां प्रति
 
निरोचते चेति भानः ।
 
,
 
मन्दाक्रान्ता वृत्तम् ॥ ८७ ॥
 
यस्यामिति । भल्लेन वापविशेषेण निर्लन: नित्त, कण्ठो
यस्य तत् स्पष्टाभिः प्रकटिताभिः दंष्ट्राभि: करालं भोपयं
लट्वाभतुः रावणस्य गिरः यस्यां यस्यां ककुभि दिवि रभमात्