We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

नवमोऽड ।
 
[१५]
 
राम । सत्य ते पद्मयोनि प्रथमकुलगुरु किन्तु र्तज्जन्मभूमे
पद्मस्यैवोपनीन्यो मम तु विजयते वशवोज विवस्वान ।
विक ते वक्काणि तानि प्रकटवमि पुरा यानि जीवन्मतानि
स्पष्ट व्याचष्ट वाली मम युधि पुरता बाहुबाहुल्यवोर्थन
 
छिप्त्वा सूर्ध्न किमिति म वृतो धर्केटिर्यद्यमोषा
दो स्तभाना त्रिभुवनयजीरिय वास्तवी ते ।
 
1
 
८४L
 
निचित पराभूतमेवेत्यध । हे रघुतन्य पीरुपे पुरुषकार
वा फुले वा वशे वा मया महेत्वथ सदा मोघा विका
उध्धामि करापि नव ल नापि मम प्रतिस्पीति वाक्यार्न ।
सम्बरा वृत्तम ॥ ८३ ॥
 
सत्यमिति ।
 

 
पद्मयोनि ब्रह्मा त तव प्रथम ना कुल
वाद्य
गुरु कुलप्रतिष्ठापक इत्यर्थ सत्यम श्रक्तियमित्यर्य । तु
किन्तु मम वशनी कुलगुरु विवस्वान सूर्य तस्य ब्रह्मण,
'तव कुलगुरोरिति भाव जन्मभूमे जम्मयानस्य पद्मस्य उप
जोन्य जीवनाधायक विकासक इति भाव विजयते सवात्
कर्पेण वर्त्तते । ते तव तानि वक्त्राणि वदनानि प्रकटरसि
प्रकाशयसि कोर्त्तयसोति यावत् यानि पुरा पूर्व जीवन्ति
मृतानि वा जोवतस्तव मृतानि, हराराधने स्खेनैव कर्त्तना
दिति भाव, धिक् निन्दामोत्यर्थ वालो युधि युद्धे मम
पुरत वाहना बाहुल्यस्य विशर्तरिति भाव वीर्य्यं, तवेति शेप
म्पष्ट सुन्यक्त व्याचष्ट कधितवान् वज्जेता बाली मया निहत
इत्यनेनैव तव वीर्य्य प्रकटित मिति भाव ) सम्धरा वृत्तम ॥८४॥
छित्त्वेति । यदि ते तव अमोपा दो स्तम्भाना बाहु
दण्डानाम् इय त्रिभुवनजयश्री विलोकविजयलक्ष्मी वास्तवो
 
-