This page has not been fully proofread.

[४१४]
 
महानाटकम् ।
 
रावण ।
 
1
 
स्त्रीमात्र ननु ताडका भृगुसुतो हडस्तपस्वी द्विजो
मारीचो मृग एव भीतितरलो वाली पुनर्वानरः ।
मो. काकुत्स्य । विकत्यसे किमधुना ? वोरो जित कस्त्वधा ?
दोईण्ड स्तरुणायते यदि पुन कोदण्डमारोपय ८२ ॥
जातचण्डाशु-पे त्वममि, पुनरहं पद्मयोने प्रपौत्रो
गहुकुराकृति स्करति दनुवजिलैमाननेन्द्र ।
बाहना विगतिमें विफलितकुलिशा दोर्युग निर्जितं ते
व्या वधासि मोघा रघुन मया पोरपे वा कुले वा ॥५३॥
 
"
 
सोमातमिति । भो काजतस्य'
भो
 
काउत्स्य
 
स्त्रोमात्रमैव, भृगुसुत
 
ताडवा स्लोमात्र ननु
परशुराम हज स्थविर, तपस्यो दिन
 
ब्राह्मण मारीच भोतितरन्न भवाजल मृग एन, बालो
वानर पुन वानर एव । एतेपा जये कि पौरुषन् ? इति
भाग । अधुना कि विकसे ? नामे ? त्वया की चोर जित
न कोऽपोत्यर्थ यदि दोर्दण्ड, भुजदः तरुणायते तरुण
वदाचरति, तवेति शेष/ यदि बाहुवीयें तवास्तोति भावो, तदा
पुन. कोदण्ड कार्मुकम् आरोपय शरेण मन्धेहीत्यर्थः । शार्दूल
विक्रोडित वृत्तम् ॥ ८२
 

 
जात इति । ल चण्डागो सूय्यस्य यंगे कुले जातोऽसि पह
पुन पद्मयोने ब्रह्मणः प्रपीक । मे मम दगाना मुखाना समाहार
दगमुखी, समाहारधिगु, राहुबत् कुरा भोषणा प्राकृतिर्यस्या
मा. तयाभूता स्फुरति दोप्यते, त्वं किन स्वन्तु एकमेव माननं
मुखम् इन्दुरिव यस्य तथाभूत एकेनेव राहुणा इन्दुस्यते वि
पुनर्दशभिरिति ध्वनि । मे मम वाहनो विगति विफलिस
वर्षोलत कुलिंग व यया ताहगो, ते तव दोर्यगं वाहुये