This page has not been fully proofread.

[१२]
 
महानाटकम् ।
 
वक्षस्य र्जखि वज्रं गतमिव च तुलां स्त्रैणहार प्रहार:
 
यत्सत्यं पत्रिणस्ते मम वपुषि घने मन्मथास्त्रोभवन्ति ॥ ७८ ॥
रामस्य दिव्यास्त्रोपक्रमे रावणवाक्यम् ।
माग्नेयास्वं हृदयदयधर्वारुण शस्त्रमुचैः
धारावाप्पः, पवनभरतां यान्ति निखासदण्डाः ।
 
1
 
कुण्डलेन कर्णभूषणेन यः प्रक्षेपः प्रहार: तस्य लोलां विलामं
चक्रे अकार्षीत् कालदण्ड : यमदण्ड: अस्मिन् असे मत्स्कन्ध-
देशे इत्यर्थ, हलित विलतः, मृदित इत्यर्थः, यो विमलता-
काण्ड, नृणालवल्लीदण्ड तडत् विभिन्न विदलित, विफलता
गत इत्यर्थ । ऊर्जलि ऊर्जसलं महाबलमित्यर्थः, वज्जम् ऐन्द्र-
मिति भाषा, वचसि ममेति शेषः, स्लोगामस्त स्तो
सम्बन्धीत्यर्थ, यो हार सक् तस्य प्रहारे तु साम्यं गतमिव
च प्राप्तमिव ते तव पत्रिण: शरा: घने निविडे, पाटिने इत्यर्ध
मम वपुपि शरीरे समथस्य वामस्य प्रस्तागि (मन्नयासापि
कुसुमानोति भाव
अममधास्त्राणि सन्मवास्ताणि भवन्ति
मन्मयान्तीभवन्ति चभूततद्वावे चिप्रत्यय कुसुममहशानि
भवन्तीत्यर्थ, इति यत् तत् सत्य, तव गगन मा विचिदपि
व्यययन्तोति भाव । अव मघने पादे क्यमन्यस्य धयोमन्यो
वहलिति चक्रकुण्डलयोर्विग्नप्रतिविम्नभावप्रत्यायनात् निदर्शना
लहार", "मम्भवन् वस्तुसम्बन्धोऽसम्भवन् थापि कुवचित् । यत्र
विस्वानुविम्पत्वं बोधयेत् मा निदर्शना ॥" इति नचाम्, दितीये
पादे उपमा, वतीये मेचा, घतुयें च रूपकमित्येपो एटि. ।
सम्बरा उत्तम CA
 
1