This page has not been fully proofread.

नवमोऽद्धः ।
 
नैववेत् खरदूपणत्रिशिरसां कण्ठसृजा पट्टिल:
पती नैप सहिप्यते मम धनुर्ज्याबन्धबन्धूकृतः ॥ ७ ॥
अवान्तरे रावण हनुमतीरुतिप्रत्युक्ली ।
साधु वानर । गच्छ त्वं श्लाघ्य जोवसि भूतले ।
धिगस्तु मम जीवित्वं यत्त्वं जीवस रावण ! ॥ ७८ ॥
राव । चक्रे चक्रं मुरारमंयि कुपितबधू कुण्डलानेपलीलाम्
 
अस्मिन॑से विभिन्नटलितविसलताकाण्डवत् कालदण्डः ।
 
[४११]
 
भो इति । भो लडेश्वर ! जनकजा सोता दोयतां
प्रत्वतां रामः स्वयं याचते प्रार्थयते । अयं ते तव कः मति-
विभ्रमः १ वुद्धिमोहः ? जयं नोति, (माळवत् परदारेषु पर-
द्रव्येषु लोट्रवत् । आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥"
इत्युक्तमिति भावः स्मर मनसि पालोचयेत्यर्थः । अद्यापि
इदानीमपि न किञ्चित् तव रोगं प्रतीति भावः, कृतम्,
एवम् इत्यं मदुक्तरूपं चेत् यदि न, करोषोति शेषः, तदा खरच
दूषणश्च विशिराश्च तेपा कण्ठासृजा कण्ठ शोणितेन पङ्किल:
सकर्दम:, श्राविल इत्यर्थः एप मम धनुषः ज्यावन्धेन मौर्वी
सङ्गमसेन बन्धूकत: मित्रोक्कत: पत्री शरः न महिष्यते न
चमिष्यते । शार्दूलविक्रोडितं वृत्तम् ॥ ७७ ॥
 
साध्विति । हे वानर साधु गच्छ, त्वं भूतले साध्य
जोवसि । इति रावणोक्ति: । रे रावण : मम जीवित्वं जीवनं
धिगस्तु निन्दितं भवतु, यत् यतः त्वं जीवसि, त्वामनिघ्नती
जोवनं विफलमिति भावः । अनुष्टुप् वृत्तम् ॥ ७८ ॥
 
चक्रे इति । हे राम! मुरारे: विष्णोचक्रं सुदर्शनास्य
मित्यर्थः, मयि मदने इत्यर्थः, कुपिता या बधू:, कान्ता तस्याः