This page has not been fully proofread.

नवमोऽङ्कः ।
 
अथ हनूमदानोतोयधिविशल्ये सौमित्रो समुत्यिते
 
रावणं प्रति शकसारणवाक्यम् ।
 
हत्वा मायामयीं तां रजनिचरवधूं, भोमरूपां इदस्यां
ग्राहीं प्रोन्मथ्य वीर्य्यात् प्रथममथ वलं रक्षमां मर्दयित्वा ।
जित्वा गन्धर्वकोटिं झटिति ततमपिज्वान्तमादाय शैलं
प्राप्तः श्रीमहनुमान् पुनरपि भविता लक्ष्मणस्ते पुरस्तात् ॥ २४॥
अथेतदाकर्ण्य समरमवतरति रावणे राक्षमवानराणां
वाक्यम् ।
 
श्रयमनुकतवलीफुल्लतापिन्दमुच्छो
रसुवमवतीर्णः कार्मुको रामभद्रः ।
 
[४०८]
 
इत्वेति । प्रथमं प्राक् मायामर्थी कपटप्रचुरां तां रजनि
चरबधूं राक्षसों, पाँध विघ्नभूतत्वेन रावणेन रक्षितामिति भावः
हत्वा विनाश्य भोमरूपां भोषणाकृतिं झटस्यां इदवर्त्तिनों
ग्राहों कुभोरीं वीर्यात् बलात् प्रोन्मथ्य मंहृत्य अथानन्तरं
रक्षमां वलं मैन्यं, पथि विगमनविनायें मनइमिति भावः
मर्दयित्वा निहत्य श्रीमान् हनुमान् गन्धर्वाणं कटिं निया-
नित्यर्थः, तिच्चैललितामिति भावः, जिला व्रता विस्तृता
मगीनां रत्नानां ज्वाला प्रभा यत्र तं बैलं द्रोगा िगन्धमादनं
वा प्रदाय होवा प्राप्त उपस्थितः अतः पुनरपि लक्ष्मणः
विगतशल्य इति भावः तव पुरस्तात् रागवतीत्यर्थः भविता
भविष्यति । स्रग्धरा वृत्तम् ॥ ७४ ॥
 
श्रय मिति । श्रयं कार्मुको धन्वो अतएव
अनुक्त: वया
न्नतया सहित: फुल: विकस्वरः तापिळगुच्च: तमालम्तवकः
येन तयाभूतः रामभद्रः, वृक्षोधनुषोः तमालरामाङ्गयो
 
म- ३५
 
+