This page has not been fully proofread.

नवमोऽङ्गः ।
 
भ्राता सर्वगुणे करत्ननिन्नयः सन्दिग्धदेहोऽधुना
दुःखाद्दुःखपरम्परापरिचयं दैवेन नीता वयम् ॥ ६५ ॥
सुग्री । पातालान समुहतो वत बलिनतो न मृत्युः क्षयं
नोन्ष्टं शशलाव्हनस्य मलिनं १ नोन्मूलिता व्याधयः ।
शेषस्यापि धरां विधत्य न हता भारावली क्षम्यतां
चेतः सत्पुरुषाभिमानपदवी मिध्यैव किं खिद्यमे ? ॥६६॥
सुग्रीवप्रबोधितस्य रामस्य वचनम् ।
भ्रातुर्वहिस्विभुवने न हि बन्धुरस्ति
प्राणाईभागघटितः परिवेष एपः ।
 
[४०५]
 
हृतेत्यर्थः । सर्वे गुणा एव एकानि मुख्यानि रत्नानि तेषां
निलय: आधार भ्राता लक्ष्मण: अधुना मान्यतं सन्दिग्धदेह:
जीवितसंशय इत्यर्थः । अतः वयं देवेन विधिना दुःखात्
सङ्गः तं नीताः प्रापिताः । शार्टून-
दुःखपरम्पराभिः-परिचयः
विकोडितं वृत्तम् ॥ ६५ ॥
 
पातालादिति । बलिः दैत्यराज: पातान्नात् न समुहुतः,
वत खेदे, नृत्युः जयं न नीतः न प्रापितः, शशलान्छनस्य
चन्द्रस्य मलिनं कलद्वः न उन्मुष्टं नापनीतं व्याधयः रोगा:
न उन्मृलिताः न निःशेषिताः, न उन्मूलवितं शक्ता इत्यर्थः,
शेषस्य अनन्तनागस्यापि धरां पृथ्ब्दों वितृत्व, सितस्येति शेष..
भारावलो भारबाहुल्यं न हृता नापनीता देवेनेति सर्वव
कर्त्तृपदमूहनीयम्; कोऽतिवर्त्तते दैवमिति भावः तस्मात्
क्षम्यतां मागं, चेक्सः मनसः सन् वर्त्तमान: य: पुरुषाभि
मान: अहमेव पुरुषः नाहं दैवस्य वश इत्यभिमानपदवी
अहङ्कारधर्म मिथ्या अलोक एक, किं कथं खिद्यसे ? क्षुभ्यसो-
त्यर्थः । शार्दूलविक्रीड़ितं वृत्तम् ॥ ६६ ॥