This page has not been fully proofread.

[8-8]
 
महानाटकम ।
 
अथ राव प्रशक्तिविहले लक्ष्मणे रामविलाप ।
 
वत्सानिष्ठ धनुर्गृहाण रिप्रव सैन्य विनिघ्नन्ति न
 
कि शेषेऽद्य निराकृता किमस्य प्रत्यद्धता कि प्रिया ? ।
भ्रातदेहि वचो जहोहि हृदयत्रान्ति नृप विडि मा
कैकयि प्रियसाहमे सुतबधान्मात । कृतार्था भव ॥ ६४ #
नात स्वर्गमुपागत प्रियमखो देवेन रोहता
नोता दुष्टनिशाचरेण बलिना पत्नो मनोहारिणी ।
 
वत्सेति । हे वस लक्ष्मण उत्तिष्ठ गावोत्थान कुरु
धनु गृहाण रिपव गवव न अस्माकमेव विनिघ्रन्ति
नाशयन्ति । अद्य कि किमर्थ रोपे निद्रामि ?
 
अग्य भवन निराकृता निर्जिता किम् ? नैव निर्मिता
इत्यय प्रिया जानको प्रत्यकृना किस ? नैव प्रत्युतत्यर्थ ।
हे भात । यच बाक देहि कयनेत्यर्थ हृदयभ्त्रान्ति
चित्तमो जहीति त्यज मा नृप गजान तक ज्येष्ठत्वात्
प्रभुमिति भाव विधि जानोहि राजा पृष्टेन निरुत्तरण न
स्थातव्यमिति भाव । हे प्रियमाद्दमे ।
माहमपारिणि ।
कैकयि मात सुतस्य पुवम्य लक्षागम्य बधात् वध निगम्ये
त्यय ययये पञ्चमी लतार्था मिडमनोग्या भय । शार्नल
विक्रीडित वृत्तम् ॥ ६४
 
तात इति । तात
 
पिता
सात पिता "ताततु जनम पिता" इमर
स्वगम उपागत मृत इचय टेवेन दुर्भाग्चेष प्रियमती
प्रिया महिनी मनोहारियो पत्नो दूरोता राज्यात् अप
नोसामलिन जोता