This page has not been fully proofread.

[४०० ]
 
महानाटकम् ।
 
हतेषु रावणपुत्रेषु सर्वेषु रावणं प्रति मन्दोदरी ।
दृष्ट्वा दैन्य भगिन्यास्तिशिरस उतवा मातुलस्यापि नाशं
तालानां भेदनं तत् कपिवरहननं तच्च सुग्रोवसख्यम् ।
कर्माण्युद्यानहन्तुलनिधितरणे थो न जासस्तदानीं
मोऽयं नष्टे कुलेऽस्मिन् कथमिह कमितुर्जायते ते विवेकः १ ॥५७॥
राव । रामाय प्रतिपक्षकचशिखिने दास्यामि वा मैथिलों
युद्धे राघवसाय कैरभिहतः स्वर्ग गमिष्यामि वा ।
 
भुजानाञ्च दृह अस्मिन् समये एतत् फलं किम् ? यत् नगर्थ्या
लगाया रक्षणे प्रयामः कशः) असामध्ये मिति भावः ।
वृत्तम् ॥ ५६ ॥ ।
 
स्रग्धरा
 
हवेति । भगिन्याः सूर्पणखायाः देन्यं नासाकर्षच्छेदन
जनितं कातर्य्यमित्यर्थः, विशिरस: इतना अथवा मातुलस्यापि
मारीचस्यापि नाशं तालानां सप्तानामिति शेष भेदनं तत्
प्रसिधं, कपिवरस्य बालिन: हननें बधं, तच सुग्रीवेण सव्यं
मानुषस्य वानरसङ्गमसम्भवमिति भाव, तथा उद्यानहन्तु
अशोकवनभङ्ग कारिणो हनुमत इत्यर्थः, जलनिधितरणे समुद्र
लगने विषये कर्माणि चेष्टितानि दृष्ट्वा तदानीं तस्मिन् काले
यो - विवेकः बोधः न जातः, नष्टे अस्मिन् कुले रातसवंशे इह
इदानीं कमितुः सोताकामुकस्य ते तव सोऽयं विवेकः कथं
जायते भुर्तव अधुना विवेकोदय. न युक्तः इति भावः । स्रग्धरा
 
वृत्तम् ॥ ५७ ॥
 
रामायेति । प्रतिपचाः शनव एव कचा: शुष्कटपानि
तव शिखी अग्निः तस्मे शवघातिने इत्यर्थ, रामाय मैथिली
सोतां दास्यामि प्रत्यर्पयिष्यामि वा, यडे राघवस्य सायक: गरे