This page has not been fully proofread.

नवमोऽह्वः ।
 
मूर्ध्नामुहतकृत्ताविरन्नगल
 
गल्लद्रक्तसं सक्तधारा-
धौतेशाड्ड प्रसादोपनतजयजगज्जात मिघ्यामहिम्नाम् ।
कैलामोत्तोलनेच्छान्यतिकरपिशमोत्सर्पिदर्पोरा
 
टोणाचैयां किमेतत् फलमिह नगरीरचणे यत् प्रयासः ॥ ५६ ॥
 
[३८९]
 
जितवान् सोऽपि एनं क्षुद्रं न हतवानिति निन्दावीजमिति
भावः। प्रोधितं विद्यते अस्येति प्रोधितवान् प्रोधित
इति यावत् तेन कुम्भकर्णेन किम् ? न किमपि तेन क
यक्तमिति भावः, स्वर्ग एवं ग्रामटिका क्षुद्रो ग्राम:, अल्पायें
टिप्रत्यये ततः स्वार्धे कन्प्रत्ययः तस्या विशेषेण यथेच्छमिति
भाव, लखनं तेन या उच्छूना: उट्टता: है: एभिः भुजैः
विंगत्वा, समेति शेपः, किम् ? न किमपि कर्त्तुं शक्यते
इत्यर्थ ।
ऋत्र विधेयस्य न्यक्कारस्य श्रेयमित्यनुवाद्यप्रयोगानन्तरं
प्रयोज्यत्यम् "अनुनाद्यमनुकष न विधेयमुदीरयेत्" इति नये-
नोचितमपि तटकरणात् विधेयाविमर्पदोपः । शार्दूलविक्रीडितं
 
वृत्तम् ॥ ५५ ॥
 
सूर्ध्नामिति । उहृतं गवितं यत् कृतं कर्त्तनं तेन वि
रनम् यनल्पम्, अजस्रमित्यर्थः, गलात् कण्ठात् गलतां नि:-
मरता रक्तानां संस्क्ताभिः अविरताभिः धागभि: प्रवाहे धीत:
चालित: य. वेगस्थ भोः अहि चग्णः तस्य प्रसाटेन अनु
कम्पया उपनतः उपगतः जयः सर्वोत्कर्षः तेन जगति भुवने
जात. मिथ्या महिना प्रभावः येषां तवोक्तानां मू-शिरसां
कैलामस्य पर्वतम्य उत्तोलने उदर या इच्छा अभिलाष:
तम्या व्यतिकरः सम्बन्ध तत्पिशनः तत्सूचकः उत्सर्पो अति
प्रड यो दर्पः गर्व: तेन उडुराणाम् उत्कटानाम् एषां दोग्णां