This page has not been fully proofread.

[३८८]
 
महानाटकम् ।
 
वदति च दशवक्को रुष्टचित्त सभाया
मशकगलकरध्रे हस्तियथ प्रविष्टम ॥ ५४ ॥
रावण मनिर्वेदम् ।
 
न्यक्कारो ह्ययमेव मे यदरयम्तवाप्यसौ तापस
मोऽप्यत्रैव निहन्ति राक्षसकुल जोवत्यही रावण ।
धिग्धिक शक्रजित प्रबोधितवता कि कुम्भकर्णेन वा
स्वर्गग्रामटिकाविलुण्ठनाथोच्छनै किमेभिर्भुज ? ॥ ५५ ॥
 
मुखेभ्य रणवार्ता श्रूयते इत्युक्ते केनचित दशवना रावण
रुष्टचित्त चाकुलितहृदय सन सभाया माकगलकारन्ध्रे हस्ति
यूथ प्रविष्टञ्च इति वदति कथयति मत्यर्थ ( भूते वत्तमानवत्
प्रयोगश्चिन्त्य । मशकगलविवर हस्तियथप्रवेश इव मेघ
नादस्य लक्ष्मोन निधन सवथा असम्भवमेवेति भाव । हृष्ट चित्त
इति च पाठान्तर तथा पाठे दवो विचित्रा 'गतिरिति
हृष्टचित्तत्वमिति भाव । मालिनो वृत्तम् ॥ ५४ ॥
 
न्यक्कार इति । मेमम त्रिभुवनविजेतुरिति भाव अनय
शक्व इति यत् अयमेव न्यकार धिकार तत्रापि तथा न्यका
रेऽपि यसौ ग्ररि तापस प्रतिक्षुद्र इति भाव
ननु मोऽस्तु
किन्तेन ? इत्याह स इति ।- सोऽपि तापसोऽपि अत्रैव लङ्काया
मेव आगत इति शेष । नन्वागतस्तिष्ठतु एकातस्तेन किम् ?
इत्यत आह निहन्तोति । - राक्षसकुल राक्षसवशम् एक हो
तोन् वा नेति भाव निहन्ति निर्मूलयति न तु महरतीति
भाव । अहो आश्चर्य रावण जोवति प्रापान धारयति इस
गतेपोति शेयश जिनम इन्द्रनित धिक धिक पुन पुन
निन्दामोत्यर्थ "धि निर्भर्सन निन्दयो" इत्यमर
 
य श