This page has not been fully proofread.

[३८६]
 
महानाटकम् ।
 
मायारथं समधिरुह्य नभःस्थलस्यो
गम्भोरकालजलदध्वनिरुज्जगर्ज ।
बाणेरपातयदयो फणिपाशवन्धैः
तो मेरुमन्दर गिरौ परिभूतशक्रः ॥ ५१ ॥
 
अत्रान्तरसरमा राचसो रावणाया रामलक्ष्मण्योः इमां
गतिं सीतायै कथितaat ।
 
हा पुत्र हा वस लक्ष्मण ! मदर्थे युवयो
 
सोता ।
रेताहशी गतिः ।
 
किं भार्गवच्यवनगोतमकश्यपानां
 
वाणी वशिष्ठ मुनिलामणकोशिकानाम् ।
 
सुग्रीवमारुतिनलाङ्गदनोलमुख्या वाप्पान्धकारजलदान्तरित
मिति, शरैरनेकरित्यव स घारबाणैरिति च पाठान्तरम् ।
वसन्ततिलकं वृत्तम् ॥ ५० ॥
 
मायारथमिति । अथानन्तरं परिभूतः शक्रो येन स इन्द्र-
जिदित्यर्थः, मायया कल्पितो रथः मायारथः, मध्यपदलोषि-
समासः, तं समधिरुह्य समारुह्य नभःस्थले तिष्ठतोति तथोक्त'
गम्भोर: कालजलदस्यैव ध्वनिर्यस्य स सन् उज्जगर्ज उचैर्ननाद ।
तथा फबिपाशबन्धैः फणियाश: नागपाश: तेन वन्धः येषु तैः
बायैः शरैः मेरुमन्दरगिरो मुमेरुमन्दराचलनिभावित्यर्थः तो
रामलक्ष्मणौ अपातयत् बड्डा पातयामामेत्यर्थः । परिभूतमक
इत्यत्र पविनेव शक्र इति पाठे पविना बच्चेण शक इन्द्र इवे-
त्यर्थः । वसन्ततिलकं वृत्तम् ॥ ५१ ॥
 

 
किमिति ग्रहह । इति खेदे । भार्गव यवन-गोतम
कश्यपानां तथा वशिष्ठमुनि- लोमश कौशिकानाञ्च यतस्त्वं
 
+