This page has not been fully proofread.

नवमोऽसः ।
 
[३८५]
 
सौमित्रे ! तिष्ठ, पात्रं त्वमसि न हि रुपां, नन्वहं मेघनादः
किञ्चिभ्रूभङ्गलीला नियमितजलधिं राममन्वेषयामि ॥४८॥
सुग्रोवमारुतिनलाङ्गदमित्वनोन्ना
 
वर्षास कालजलदाचरितं प्रचण्डम् ।
तं रावणिं गगनमण्डलमास्थित नो
पश्यन्ति, तान् प्रहरति स्म शरैरनेकैः ॥ ५० ॥
 
क्षुद्रा इति । हे क्षुद्राः हरयः वानराः । एते यूयं मन्त्रासं
भवं विजहित त्यजत, अमो-चुषो- दलितो, विदोर्णी इत्यर्थः,
शकस्य इन्द्रस्य इभकुम्भो ऐरावतकुम्भो यैः ते सायकाः वाण:
युमाकं टेहेषु निष्पतन्तः सन्त: लज्जां दधति प्राप्नुवन्ति, हे
मामित्रे ! लक्ष्मय । तिउ, त्वं रुपां-कोपाना, मदोयानामिति
रोपः, पात्रं भाजनं नासि न भवसि, ननु भो ! नहं मेघनादः,
जातमात्र एक मेघवत् गर्जितवानित्यस्य मेघनाद इति संज्ञा
किश्चिदुईयत् भूभङ्गलोलया भ्रूभङ्गिरूपविलामेन नियमितः
बह: जलधि. येन तयाभूतं रामम् अन्वेषयामि अनुसन्दधामि,
राम एवं मम प्रतिपचः सम्भवति न तु यूयमिति भावः ।
 
4
 
स्रग्धरा वृत्तम् ॥ ४८ ॥
 
ग्रोवेति । सुग्रोव: मारुतिर्हनुमान् नलः अङ्गदः मित्र:
तदाख्यो वानरभेदः गोलः ते वर्षास काल:-कृष्णवर्ण: यो
जन्नदः तददाचरितम् आचरणं यस्य तथाभूतं गगनमण्डल-
मास्थितं प्रचण्ड तं रावणि मेघनादं नो पश्यन्ति नाव-
लोकयन्ति, प्रत्युत अनेकैः विविधैः शरैः तान् सुग्रोवादोन्
प्रहरति आजघान (मेघान्तननम् अनवरतं शरान्
म ।
वर्षन्तं तं सुग्रीषादयः न अवलोकवाञ्चकुरिति तात्पर्य्यम् ।
 
तं