This page has not been fully proofread.

[२]
 
महानाटकम् ।
 
अपि च ।
 
विप्रेशो वः स पायान्जलनिधिमखिलं पुष्कराग्रेण पोवा,
यस्मिन्नुहृत्य तोयं ( इस्तं) विटज्ञति, सकलं दृश्यते व्योनि देवैः ।
काम्यम्भः कावि विष्णुः क्वचन कमलभूः काम्यनन्तः क च श्री,
काम्यौर्व: कापि शैला, कचन मणिगया: कापि नक्रादिचक्रम् ॥५॥
 
विश्वव्यापकमित्यर्थः, तच तत् सृष्टिस्थितिमलयश्चेति
विश्वद्रोचोनस्सृष्टिस्थितिविलयं तत् निर्मिमोते रजोगुणपरि
यामेन ब्रह्मरूपेय जगता सृष्टिं सत्वगुणपरिणामेन विष्णुरूपेय
पालनं, तमोगुणपरिणामेन रुद्ररूपेण संहार करोतीत्यर्थः यस्य
कोऽपि अनिर्वचनीय लोकव्यतोतः अलौकिक:
अलौकिक: महिमा
महत्त्वम्, इयत्ता परिमितता सोमामित्यर्थः प्रतीत्य अतिक्रम्य
प्रभवति प्रकर्येण वर्त्तते, य. निपुणतमैः अतिसमर्थैरित्वर्थः,
सूक्ष्मदर्गिभिरिति भावः, चक्षुराद्यैः नेवादिभिरिन्द्रियैरित्यर्थः,
वोजगादिक्रियासु दर्शनादिव्यापारेषु व्यक्तः विषर्जित: वाद्मनस-
गोचरत्वात् दर्शनेन्द्रियादिभिः ग्रहोतुमशक्य इति यावत्,
म विश्वेश: जगदीश्वरः वः युप्मान् पायात रचतु, पाल रचणे
इत्यष्मादागोर्लिङ् । स्रग्धराष्टतं, "मर्यानां त्रयेण विमुनि-
यतियुसा सन्धरा कीर्त्तितयम्" इति तहसणात् । निपुणसमे
रित्यव निपुपतम इति पाठे निपुणत: अतिसमर्थ इत्यर्थः,
य इत्यस्य विशेषणम् ॥ १ ॥
 
विग इति । यस्मिन् विघ्ने ये पुष्कराग्रेण शुण्डाग्रेण तोयं
जनम् उहत्य उत्तीय पोला पखिनं ममतं जलनिधिं समुद्रं
विमृजति त्वजति मति रिलोशयेति भावः, यदा यमिन्
विसं जलनिधि पुकराग्रेण उहत्य पोत्या तोयं विमझति