This page has not been fully proofread.

नवमोदः ।
 
उत्क्रान्तोऽपि स्वदेठात् प्रवरसुरवधूदोर्भिरालयमाणः
प्राणवाणाय भर्तुः पुनरपि समरापेक्षया नारुरोह ।
संगोतैर्नारदाद्यैर्मृदुमुरजरवैः स्तुयुमानो विमानं
 
वोर: संग्रामधीरो रणशिरमि कथं कथ्यते कुम्भकर्ण: १ ॥ ४७ ॥

 
[२८३]
 
पाठान्सरे वज्रेण वज्राघातेनेत्यर्थः, स्रम्तः विच्युतः योऽञ्ज-
नाद्रिः तस्य प्रतिनिधिः सदृश: ; यदा स प्रतिनिधिर्यस्य तथाभूतः
सर्वेषां विम्मापकानां विस्मयकरपदार्थानाम् भवधिः सोमा
भूतः, लगाया तो भयं तस्य एकः अद्वितीयः, मुख्य इत्यर्थः,
हेतुः कारणं कुम्भकर्णस्य भयं कौम्भकर्ण: कुम्भकर्णसम्बन्धी
कबन्धः चिवशिराः देह: नमस: अन्तरीचात् निपतति ।
 
स्रग्धरा वृत्तम् ॥ ४६॥
 
अवोत्मेचते उत्शान्त इति । – मंग्रामेषु धोरः अञ्चल:
वीरः, य इति शेषः, खदेहात उत्क्रान्तोऽपि विनिःसृतोऽपि
अवराणाम् उत्तमानां मुरबधूनां देवाइनानां दोभिं: भुजैः
भालयमाणः तथा नारदाद्यैः मुनिभिः नदुः- अल्पाप मुरजस्य
मृदनविशेषस्य रवः येषु तैः सङ्गीतैः सुटु मानैः स्तूयमानः
प्रथम्यमानः सन् भनुः खामिनः रावयम्य, भ्रातुरिति पाठा-
न्तरं, वागाय रक्षणाय, रामादिति भावः, पुनरपि समरापेक्षया
संग्रामामिलापेण विमानं देवयानं न आरोह स कुम्भकर्ण:
रणगिरसि कथं कथ्यते ? दायं वसंते ? नैव वर्षयितुं शक्यते
इत्यर्थ: । रग्यशिरसोत्यत शिव fशन म इति पाठान्तरं शिव
शिवेति विस्मये । श्रव व्यञ्जकप्रयोगाभावात् प्रतोयसानोत्-
प्रेचा रंगभूमौ पतन् कवन्धः कुम्भकर्पोऽयं पुनरायात इवेति
लोकैरमन्यतेति भावः । स्रग्धरा वृत्तम् ४७॥