This page has not been fully proofread.

[३८२]
 
महानाटकम् ।
 
ट्राक् शाखामृगचक्रचूर्णनमयादादाय तारापथात्
प्रचितञ्च महार्णवे हनुमता दृष्टञ्च गत्वा सुरैः ॥ ४५ ॥ ।
देवाः सर्वे विमानान्यपनयत स्वेः स्यन्दनी यातु दूरं
रे रे शाखामृगेन्द्रा. परिहरत रणप्राङ्गनां राचसाथ ॥
वेगस्त्रम्ताञ्चनादिप्रतिनिधिरवधिः सर्वविख्यापकानां
लगातक हेतुर्निपतति नभस: कोम्भकर्ण: कबन्धः ॥ ४६॥
 
तस्य भल्लेन अस्वविशेषेण दलितः ग्रोवामकाण्ड: महतो ग्रोवे-
त्यर्थः, यस्य तथोक्ततॊ, "मकाण्डमुइ तल्लजौ । प्रशस्तवाचकान्यमूनि"
इत्यम नि.नास्ति सङ्गः आसङ्गः, कुण्ठनैति-भावः,
यस्य तत् कण्ठसङ्ग वर्जितमित्यय) कण्ठात् विच्युतं न तु तत्र
लग्नमिति भावः, दुहिणस्य ब्रह्मण प्रयप्ता प्रपौत्रः तस्य कुम्भ
कर्णस्येत्यर्थः, ब्रह्मणः पुत्र पुलस्त्यः तत्पत्र: विश्ववा. तत्पुवः
कुम्भकर्ण इत्यस्य ब्रह्मणः पपोलत्वमिति भाषो दंष्ट्राभि
प्रकटिताभिरिति भावः, करालं भोवणं पतत् शिरः शाखा
मृगाणा वानराणा चक्रस्य सैन्यस्य चूर्णनं पेपणम्, उपरिपाते
नेति भावः तस्माइयं तस्मात् हेतो: तारापथात् नचवमार्गात्
अन्तरीचादित्यर्थ, द्राक् झटिति श्रादाय गृहीत्वा महार्णवे
महासमुद्रे मचिप्तञ्च सुरैः देवे: गत्वा दृष्टय । पार्टूल विक्रोडि
 
बृत्तम् ॥ ४५ ॥
 
देवा इति । हे सर्व देवा ! विमानानि देवयानानि
अपनयत अपसारयत, रवैः सूर्यस्य स्यन्दनः रथः दूरं यातु
गच्छतु । रे रे शाखामगेन्द्रा: । वानरवीरा:! राक्षसाय ! रण-
प्राङ्गणं समरभूमिं परिहरत परित्यजत। चेगेन, वजेणेति