This page has not been fully proofread.

नवमोऽङ्गः ।
 
छिन्ने कुम्भकर्णमूर्हि पतति हनूमान् वदति ।
धीरं धारय कूम्मराज ! धरयों साईं फणिस्वामिना
दिङ्नागा: ! कुरुत स्थिरान् कुलगिगेन् दन्तैरुदयैः चणम् ।
यस्मादेतदकाण्डखण्ड नगलक्कौव मत्युन्नतं
 
कृत्तं रामशरोत्करैः पतति यत्तत् कौम्भकर्ण शिरः ॥ ४४ ॥
सद्यो राघवमल्लभलदलितग्रीवा प्रकाण्ड पतत्
निःसङ्गं दुहियप्रणतुरतुलं दंष्ट्राकरालं शिरः ।
 
[३८१]
 
कुम्भकर्णस्य निधनाय मंहाराय द्राक् झटिति ऐन्द्रम् इन्द्र
दैवतं शरयुग्मं मुमोच तत्याज । अथ तच्छ्रदयमोचनानन्तरम्
एकं शरम् अस्य कुम्भकर्णस्य हृदयं भिवा धरण पृथ्वों विवेग,
अन्यं शरम् उद्धतम् उग्रं मूर्दानम् अखण्डयत् चकत्ते । वसन्त-
तिलकं वृत्तम् ॥ ४३ ॥
 
धीरमिति । हे कूम्मराज ! फणिवामिना नागराजेन,
शेषनागेनेत्यर्थ:, साईं सह धरणीं पृथिवीं दृढ़ था तथा
 
धारय, हे दिड्नागाः ! दिमाजा: उटग्र: उम्रतः दन्तैः कुन-
गिरोन् महेन्द्रो मलयः सद्यः शक्तिमान् पारियात्रकः । विन्ध्यञ्च
हिमबांश्चैव सप्तेते कुलपर्वताः ॥" इत्युक्तानु क्षणं स्थिरान्
निश्चलान् कुरुत, यस्मात् प्रकाण्डेन आकस्मिकेन खण्डनेन
कृन्तनेन गलन् निःसरन् रक्तौघः शोणितसमूहः यस्मात्
तथाभूतं रामस्य शरोत्करैः गरसद्धेः कृत्तं छिब्रम् अत्युन्नतं
यदेतत् कुम्भकर्णस्य इदं कौम्भकर्णं कुम्भकर्णसम्बन्धि शिरः, तत्
पतति, मासु अस्मिनवसरे प्रमत्तेषु एतत्पातेन सृष्टिभङ्गः
स्यादिति भावः । शार्दूलविक्रीड़ित वृत्तम् ॥ ४४ ॥
 
सद्य इति । हनूमता सद्यः सपदि रावव एव मल्लः वीरः