This page has not been fully proofread.

नवमोऽद्धः ।
 
अथ चरणयुगं तदक्षसि स्थापयित्वा
खरतरभरागढ़ मुत्पाव्य कणों ।
क्रकचकठिनदन्तैरस्य सन्दश्य नासाम्
उदपतदतिवेगादुग्रकर्मा कपीन्द्रः ॥ ४० ॥
रुपदि परिनिवृत्त क्रोधन: कुम्भकर्ण:
तुमुनमतुलमन्त्राशेषशस्त्रं व्यतानीत् ।
निशितभरनिपातैललया तत्र रामो
निरभिनददसीयं तत्तदङ्गं क्रमेण ॥ ४१ ॥
 
[३८६]
 
लक्ष्मणसख । इयं यास्यत्युच्चैः पदमधुना वानरचमूः" इति
सुगमम् । शिखरिणी वृत्तम् ॥ ३८ ॥
 
अद्येति । अथानन्तरम् उग्रकर्मा दारुणकर्मा कपोन्द्रः
हनूमान् तवचसि तस्य कुम्भकर्णस्य वतमि चरणयुगं स्थाप-
यित्वा सुदृढ़मिति भाव, खरतरै; अतितो: नखरायैः कर्णो
गाढं यथा तथा उत्पाव्य उन्मूल्य क्रकचवत् कठिनाः दन्ताः तैः
अस्य कुम्भकर्णस्य नामा मन्दश्य विवेति भावः, अतिवेगात्
प्रतिवेगमाश्रित्येत्यर्थः, यवघें पञ्चमो, उदपतत् उत्पपात । एतत्
पद्मं सुग्रीवसंग्रामे प्रयोज्यं नातेति केचिदाचचते । मालिनी
वृतम् ॥ ४० ॥
 
मपदोति । सपदि तत्क्षणं क्रोधन: कोपाक्रान्त: कुम्भ-
कर्णा:-परिनिष्टत्तः सङ्गामं प्रति निवृत्तः सन् अतुलानि अनु
पमानि मन्त्रेण रोपाधि विविधानि शस्त्राणि यस्मिन् तद्
यथा तथा तुमुलं युद्धमिति शेषः, व्यतानीत् वितस्तार । रामः,
तत्र युद्धे निमिताना शरायां निपातैः, लोलया भवहेलया
प्रमुष्य इदम् भद्रतीयं कुम्भकर्णसम्बन्धीत्यर्थः, तत्तत् भङ्ग