This page has not been fully proofread.

(३८६]
 
महानाटकम् ।
 
अथ रावपासीतयोरुक्ति प्रत्युक्ती ।
 
भविती रम्भोरु । "नि"दशवदनग्लानिरचिरात्
स ते रामः स्वाता "न" युधि पुरतो लक्ष्मणसखः ।
इयं यास्यत्युचे "र्वि" पदमधुना वानरचमूः
लधिष्ठेदं पष्ठाक्षरपरविलोपात् पठ पुनः ॥ ३८ ॥
 
il
 
वानराणाश्चेति भावः, भयतः प्राणभयादित्यर्थः, विन्ध्यस्य गिरे,
मूलं तलदेशं गतः । विभीषणः कस्य गय : १
न कस्यापी-
त्यर्थः, यत सः रिपोः शत्रोः रामस्य कारुण्यस्य अनुकम्पायाः,
"कृपा दयानुकम्पा स्यात् कारुण्यं करुणा घृणा" इत्यमर, दैन्येन
अतिथि: आश्रित इति भाव । एक. केवल लङ्काद्दारस्य य.
कपाट आवरणीभूतवस्तुविशेष: तस्य पाटने विध्वंसने पढ़:
समर्थ षयं कपिईनूमान् बद, (तस्मात्रैवाधुना रामस्य
अयाशेति विचार्य मां भजेति भावः। शार्दूलविक्रीड़ित
 
·
 
वृत्तम् ॥ ३८ ॥
 
भवितोति । हे रम्भोरु । अचिरात् शीघ्र विदशाना
देवाना वदनग्लानि मुखमालिन्यं भवित्री भाविनीत्यर्थ । स
लक्ष्मणसख. लक्ष्मण सहाय इत्यर्थ, ते तव रामः युधि युद्धे
पुरत अग्रत, ममेति शेषः, न स्वाता न स्थात शव्यतीति यावत्,
इयं वानरचम्' कपिसेना अधुना इदानीम् उच्चैर्मंहतीं विपदं
यास्यति प्राप्तपति, भोघ्नं निधनं गमिप्यतीत्यर्थः । इति राव-
प्रोति । लविठ-नोच। षष्ठाक्षराणा प्रराणि अक्षराणि
विन वि इत्येतानि तेपा विलोपात् विलोपं कृत्वेत्यर्थ, यवर्ये
पञ्चमी, इदं पद्यं पुन: पठ उच्चारय, तथाच - "भवित्री रम्भोरु'
दशवदनग्लानिरचिरात् स ते राम. स्थाता युधि पुरतो