This page has not been fully proofread.

नवमोऽहः ।
 
कुम्भकर्णी हनूमन्तं निरुध्य छद्मना वली
 
रावणाय ददौ भ्रावे उपायनमिवादरात् ॥ ३७॥
कुम्भकर्णेन आनीतं हनूमन्तं गृहीत्वाऽशोकवने सोतां
प्रति रावणः । सीते। पश्य पश्य ।
 
[३८७]
 
रामः स्त्रोविरहेण हारितवपुस्तश्चिन्तया लक्ष्मणः,
सुग्रीवोऽग्रनुसैन्यभयतो विन्ध्यस्य मूलं गतः ।
गण्यः कस्य विभोवनः १ स च रिपोः कारुण्यदेन्यातिथि.
लड्डाद्दारकपाटपाटनपटुर्वदोऽयमेकः कपिः ॥ ३८ ॥
 
ट्रिरिव मुमरे युद्धे कुम्भकर्णे कुम्भकर्णहस्ते इति भावः, मुहर :
प्रस्तुविशेष: स्थित इत्यन्वयः । क्रव्यादवीरः रातमवीर: कुम्भ
कर्ण: मुहरेष अनिलजेन वायुपुत्रेण हनूमता प्रहितं प्रक्षिप्तम्
अद्रिं पर्वतम् अच्छित् चूर्णयामास । आञ्जनेयः अञ्जनामुतः
हनूमान् अद्भुतं यथा तथा जनिता या रुट् रोष: तया, यहा
द्भुतं यथा तथा जनिता रुट् कोप, स्फुर्त्तिरिति भावः यस्य
तेन लाइलेन द्राक् झटिति मुहरं चकर्म आष्टवान् । सन्धरा
 
वृत्तम ॥ २६ ॥
 
कुम्भकर्ण इति । बलो वलवान् कुम्भकर्ण: छद्मना कपटेन,
र०प्रेगोति भाव, हनूमन्तं निरुध्य आक्रम्य भावे रावणाय
चादरात् उपायनमिक उपदामिव ददौ अर्पयामास । धनुष्टुप्
 
वृत्तम् ॥ २७ ॥
 
राम इति । राम. स्त्रिया तवेति भावः, विरहेण
वियोगेन हारितं नाशितं वपुः गरीरं येन तथाभूत, भृतोपम
इति भावः । लक्ष्मण, तस्य रामस्य चिन्तया हारितवपु
रित्यन्वयः । सुग्रीवः अग्रजस्नो: श्रद्धदस्य सैन्यानाञ्च अन्येषां