This page has not been fully proofread.

[३८६]
 
महानाटकम् ।
 
आलोकितो रघुवरेण सलक्ष्मणेन
कालान्तकादिव रिपोः परिशङ्कितेन ।
स्थानं जगाम हनुमान् समरेऽवतीये
माहेशमुग्रनरसिंह इवारुणच ॥ ३५ ॥
मैनाको मेरु स्थित इव हनुमत्पाणिपझे महीध्रः,
कल्पान्ते मन्दराग्रेऽञ्जन इव समरे मुहरः कुम्भकर्णे ।
क्रिव्यादवीरः हितमनिलजेनाच्छिनत् मुहरेण
लाडूलेनाञ्जनेयोऽद्भुतजनितरूपा मुहरं द्राक् चकर्ष ॥ ३६॥
 
उपतस्थे इत्यत्र उपतस्थाविति च पाठान्तरम् । स्रग्धरा
वृत्तम् ॥ ३४ ॥
 
1
 
आलोकित इति । काले प्रलये अन्तकः संहारक रुद्र
इत्यर्थः तस्मादिव रिपा: मनो: कुम्भकर्णात् परिथङ्कितेन
किमय विधास्यतोति मञ्जातमद्धेनेत्यर्थः, सलक्ष्मणेन रघुवरेण
रामेय आलोकित: सृष्टः तेन प्रेरित इति भावः, हनुमान्
अरुणाच: क्रोधादालोहितनयनः सन् समरे युद्धे अवतीर्थ
उग्रश्वासौ नरसिहश्वेति उग्रनरसिंह भोषणनरसिंहावतारः म
द्रव माहेशं महेशस्य इदं महेश्वरसम्बन्धीत्यर्थः, स्थान स्थिति,
महारमूर्त्तिरुद्रवदवस्थानमिति भाव.) जगाम प्राप, कालान्तक
इव तस्थौ इत्यर्थः । आलोकित इत्यत्न चालचित इति पाठ ।
माहेशम् इत्यव माहेम इति पाठे माहेश: महेश्वरावतारः
हनुमानित्यन्वय । वसन्ततिलकं वृत्तम् ॥ ३५ ॥
मैनाक इति । मेरो. सुमेरुपर्वतस्य
मिरिरिव हनमतः पापिरेव पद्मं तव महीघ्रः पर्वतः स्थित ।
कल्पान्ते युगान्ते मन्दरस्यारो शिखरे प्रच्चन् इव पचना-
मैनाक: तदाख्य-