This page has not been fully proofread.

[३८४]
 
महानाटकम् ।
 
मुक्तोऽपि न श्वसिति यावदसी कपोन्द्र-
म्तावद्दबन्ध नरसिंहपदाऽदं सः ॥ ३१ ॥
दृष्ट्वा नीलम्तमुभयमपि ग्रस्तमाक्रम्य रच:-
स्कन्धे मौलो श्रवणहृदयप्राणवक्कोदरेषु ।
तीव्राघातैर्दहति कुपित. खेन रूपेण वीरः
क्रयादोऽभूत्तदनु विकल प्रोत्थिती वानरेन्द्रो ॥ ३२ ॥
लङ्काशिखरस्थो रावण ।
 
लङ्केश्वरस्तमवलोक्य रगो ज्वलन्त
कादम्बिनीसह चरोऽमृतवारिधारा ।
 
www
 
भुवि भूतले पातयति स्म । असो कपोन्द्र सुग्रोवः मुक्तोऽपि
कुम्भकर्यहस्तात) अशितोऽपि यावत् न खसिति, तावत् स
कुम्भकर्ण अङ्गद नरसिहपदा हिचरणरूपेण पाशेन बबन्ध ।
वसन्ततितकं वृत्तम् ॥ ३१ ॥
 
दृष्ट्वेति । नोल वोर, तमुभयमपि सुग्रोवाइदो अपोत्यर्थ,
ग्रस्तं कुम्भकर्णेनाक्रान्तमित्यर्थः, दृष्ट्वा कुपित सन् झाक्रम्य
उत्पत्य रक्षस. कुम्भकर्णस्य स्कन्धे मौलौ शिरसि श्रवणहृदय
प्राणवक्कोदरेषु कर्णवच, स्थलनासिकामुखोदरेषु तीव्राघाते,
दारुण प्रहारे दहति पोडयति स्मेत्यर्थ । वदनु तदनन्तर
तत्र तत्र प्रहारानन्तरमित्यर्थ, क्रञ्याद: कुम्भकर्ण: खेन रूपेण
विकल, विहस्तः, नितरा व्याकुल इत्यर्थ, अभूत् । वानरेन्द्रो
मुग्रोवाइदो प्रोत्थितौ प्रकर्षण उत्तस्यतुः ।
 
मन्दाक्रान्ता
 
वृत्तम् ॥ ३२ ॥
 
लङ्गेश्वर इति । लईखरो रावण: रणे ज्वलन्तं नीलस्य
महारेण नितरा सन्तप्यमानं तं कुम्भकर्णम् अवलोक्य काद-