This page has not been fully proofread.

LT
 
नवमोऽद्धः ।
 
सव्येन सान्द्रशिविर करेगा धुन्वन्
व्यात्ताननः समदकुम्भिकरप्रभेण ।
सुग्रीवमेव कपिकुम्भधरेषु सत्सु
 
जग्राह कोपकलितो युधि कुम्भकर्णः ॥ ३० ॥
 
तातं विलोक्य विषमस्थमयाङ्गदस्तं
गारुत्मतेन भुवि पातयति म भनुम् ।
 
[३८३]
 
टेलति । केचित् वानराः खमनेन प्रवासवातेन मह चरन्तीति
तयोता:, निखासवातेन उदरगामिन: सन्त इत्यर्थः, कर्णरन्धात्
कर्णविवरात् निर्गच्छन्ति । एकश्च कुम्भकर्ण: पुनरपि कर्म-
रन्धात् निर्गतानपि एतान् मनैश्चर्वयन् घोरं टारुण
यथा तथा अत्ति भक्षयति । मुहरञ्चाददान इत्यव मुहरं
व्याददान इति, निक्षिप्य कांञ्चिदित्यत्त नितिष्य कोटिमिति,
उत्कटमित्यत्र उत्कटानिति चयनत्तोत्यव चर्वितानत्तीति च
पाठान्तरं सुगमम् । स्रग्धरा वृत्तम् ॥ २८ ॥
 
मध्येनेति । युधि युद्धे कोपर्कतितः कोपाक्रान्तः कुम्भ-
कर्ण: व्यांताननः विस्तृतवदनः सन् समद: मदमत्तः यः कुम्भी
हस्ती तस्य करप्रमेण शुण्डनिभेन सव्येन वामेन करेगा हस्तेन
म कविमिरा कीर्णमिति भावः, शिविरं सेनानिवेशं धुन्वन्
कम्पयन्,पालोड्यन्त्रित्यर्थः,मत्सु विद्यमानेषु कपय एव कुम्भधरा
इम्तिनः तेषु मध्ये सुग्रीवमेव, दक्षिणेन करणे ति शेषः, जग्राह
गृहोतवान् । वसन्ततिलकं वृतम् ॥ ३० ॥
 
तातमिति । अथानन्तरम् अङ्गदः तातोपितरं पितृव्यमिति
यावत्, सुग्रोवं विषमस्यं विपन्नं, (कुम्भकर्णहस्तपतितत्वादिति
भावः,) विलोकय दृष्ट्वा गारुत्मतन गरुड़पाशेन तं गवुं कुम्भकर्ण