This page has not been fully proofread.

नवमोऽङ्कः ।
 
विघटितवहुसेनाचारिवोरः कपोन्द्र
परिघगुरुभुभ्यां गामापोय त्वा
निरगमदतितूर्णं चूर्णयन् पूर्वदिक
कपिकुलमथ लङ्कासन्मुखं कुम्भकर्णः ॥ २३ ॥
 
तच्छ्रुत्वा रावणुः ।
 
यदर्पितं प्रान्चवलेन वालिना
विधाय दोर्मूलवशं दशाननम् ।
तदुद्रुतं शल्यमनेन मानिना
निवेश्य कचाकुहरे कयोश्वरम् ॥ २९ ॥
 
[३७५]
 
मूर्त्तिः, यद्दा मूर्त्तिरित मूर्त्तिर्यस्य तथाभूत वरः श्रेष्ठः, वीराणां
प्रतिपक्षमटानाम् उरु महत् शल्य गम्यभूत इत्यर्थः, कुम्भकर्णः
समरभुवि रणभूमो संस्थितः उपस्थितः । समरसुवि वर इयत्र
समरभुवि चर इति पाठान्तरम् । स्रग्धरा वृत्तम् ॥ २२ ॥
 
विघटितेति । अथानन्तरं विघटितासु विभयितास बहुषु
सेनासु चरतीति तचारो वीरश्चेति तथाभूतः कुम्भकर्णः सूर्य
दिकं पूर्वदग्वति कपिकुलं चूर्णयन् विटलन् -परिघवत् गुरु
परिवगुरू यो सुजी बाह ताभ्यां कपीन्द्र सुग्रोवं त्वा गाढ़
यथा तथा आपोडा निष्पिप्य प्रतितूर्णम् अतिशोधं लङ्कासम्मुखं
निग्गमत् निश्चयेन जगाम, "निर्निश्चयनिषेधयोः" इत्यमरः ।
मालिनी वृत्तम् ॥ २३ ॥
 
यदर्पितमिति । प्राज्यं प्रभूतं बलं सामर्थ्य यस्य तथोक्तेन
प्रतिवन्नवतेत्यर्थः, बालिना कपिराजेन दशाननं, मामिति
शेषः, टोर्मूलवशं कतानिवडमित्यर्थः, विधाय कृत्वा यत् शल्यम
अर्पितं निखातं, मम हृदये इति भावः, अनेन मानिना मानो-
+