This page has not been fully proofread.

*
 
[३७८]
 
महानाटकम् ।
 
अपि कपिकुलमल्ला । कि मुधा जातकम्पा ?
न हि जगति भवद्भिर्युध्यते कुम्भकर्ण 1
अपि जलधरमदो लेटि कि स्वल्पकुव्याम् ?
अथ मशककदम्ब केशरी कि पिनष्टि ? ॥ २१ ॥
नाह बालो सुबाहुर्न खरविगिरसो दूपणस्ताड काह
नाह सेतु ममुद्रे न च धनुरपि यत्रयम्बकस्य त्वयात्तम् ।
रे रे राम प्रतापानलकवलमहाकालमूर्त्ति किन्ना ह
वोरागामूरुशल्य समरभुवि वर मस्थित कुम्भकर्ण ॥ २२ ॥
 
अयोति । श्रुपिभो कविकुलमल्ला । वानरचमूवीरा ।
सुधा हुवारि जात कम्प येपा तथाभूता ? यूयमिति शेष
किमर्थ विभोघेत्यर्थ । जगति कुम्भकर्ण भवद्भि युष्माभि
न हि नैव युष्यते । जलधरमद मेघसमूह स्वल्पकुल्याम्
अन्या मरितम "दुल्यात्या विमा मरित्" इत्यमर अयि कि
लेढि १ नैव पित्रतोत्चर्य अष्टतिरुरत्वादिति भाव, अथ वेगरो
मिहय मगनावादम मगफममूह पिनदि कि ? दलति विनु ?
नैवेत्यर्थ, नितरामयोग्यत्वादिति भाव । सामान्येन विशेष
समर्थन रूपोऽर्थान्तरन्याम । कि स्वल्पयामित्वव कुल्या
मऊम्यामिति पाठ । संगकदममित्यव भगकटुम्पमिति च
पाठान्तरम् । मालिनी वृत्तम् ॥ २१ ॥
 
नाहमिति । दे रे राम अहवालोन सुवाचुन खर
विशिरसो खरघ विशिराय न दूपण न पर साडका न
अह समुद्रे सेतु म त्वया यत् वाम्पकस्य हरस्य धनु आर्श
भग्नमिति भाय सत् धनुरपि न यह किन प्रतापा
 
नलेन कवले जगदप्रामे महाकालस्य महारकवियो हृद्रस्य