This page has not been fully proofread.

नवमोऽदः ।
 
[३७७]
 
को गमो लक्ष्मणः कः क इह हरिपतिः कोऽङ्गद : को हनुमान्
कः कालः को विधाता चलति मयि रणे रोषणे कुम्भकर्णे ? ॥२०॥
गवणः । महावलपराक्रमै: राजसभः परिवृतो भवतु
वसः । कुम्भकर्षम्तया रणशिरसि करोति ।
 
देवेति । हे देव । त्वं राचसेन्द्रः रातमानां नायः, विद्विषः
गवो: मकामात् शोक एव गन्यं तत् हगवत्, हमेन तुल्यं
परिहर शत्रुभयं परित्यजेत्यर्थः । अहम् अद्य विद्वेषिणां शत्रूषां
हन्दं सह हत्वा विनाश्य रक्तः, तेपामिति - शेषः, कलुपमपि
पापमपि, (प्रथमं तवाप्रियवचनोपदेशसमुल्यमिति मावेः, चाल-
यामि शोधयामि । रोषणे क्रोवने कुम्भकर्णे मयि रणे चलति
गच्छति मति रामः कः ? लक्ष्मणः कः ? इह अस्मिन् रणे
हरिपतिः वानराधिपः सुग्रीवः कः ? अदः कः ? हनुमान्
कः ? कालः यमः कः ? विधाता च कः ?
न कोऽपि पुरः
स्यातुं समर्थ इति भावः ।
 
राजन् ! मा गा विपादं परिहर बलवदुविद्विषः शोकशल्यं
केल्याथान्याययन्तामहमहमिकया नो भवन्तं जहामि ।
 

 
कः कालः को विधाता किमरिकुनभयं को यमः के च याम्या:
 
Į
 
?
 
को राम: ? के कपोन्द्राः ? चलति मयि रथे रोपिते कुम्भकर्णे ।
इति पाठे, हे राजन् ! विपादं खेटं मा माः न गच्छ, मा
विद्यस्वेत्यर्थः । बलवान् विडिट् शत्रुः तस्मात् शोकशल्यं दु.ख.
गल्यं परिहर, कल्यापानि मङ्गलानि अहमहमिकया पर
स्परम्पतिया श्रावयन्तां त्वामिति शेषः, भवन्तं त्वां नो
जहामि न त्वजामि । याम्याः यमानुचराः । अन्यत् सुगमम् ।
स्रग्धरा वृत्तम् ॥ २०॥