This page has not been fully proofread.

[३७४]
 
महानाटकम् ।
 
मन्त्रिणः । यदाज्ञापयति देव इति तथा कुर्वन्ति ।
दत्त्वा मन्तप्ततैलानि कुम्भकर्णस्य कर्णयोः ।
निद्रादरिद्रितं चक्रुस्तममात्यपुरोहिताः ॥ १४ ॥
विनिद्र, कुम्भकर्णो राजसमोपमागत्य, लन्ति त्यन्ति
प्रथमपौलस्त्यपादाः ।
 
भिने रावणबन्धु सिन्धुर गिर. सम्पातिभिर्मोक्ति के,
शव दिग्वजय प्रशस्ति रचना वर्षाव लोशिल्पिने।
नाकान्त पुरिका कपोलविल सत्कारमोरपवाडुर-
श्री विन्यामविलासभूपणभुजस्तन्भाय तुभ्य नमः ॥१५॥
 
दत्वेति । अमात्यपुरोहिताः अमात्यानामग्रेश्वराः, यहा
अमात्यास पुराहिताश्च ते कुम्भकर्णस्य वार्णयोः सन्तप्तानि
तैलानि दत्त्वा त कुम्भकर्ण निद्रादरिद्रितं निर्निद्रम् अपगत-
निद्रमित्वर्य, चक्रु कृतवन्त । निद्रारदितमिति पाठान्तरम् ।
अनुष्टुप् वृत्तम् ॥१४॥
 
भिनेति । भिन्ना विदलिता ये ऐरावणस्य ऐरावतस्य
बन्धव ज्ञातय, सिन्धुरा: दिवारणा इत्यर्थ, तेपा शिरोम्य,
कुम्भेभ्य इति भावः, सम्पतन्तोति तथोक्त मातिकैः मुक्ताफलेः,
अन्त्यि गन्धेति पाठे भिवः असिना विदलितः ऐरावण एव
गन्ध सिन्धुरः गन्धगज, तस्य शिरसः कुभात् सम्पतन्तीति तैः
मौक्तिकरित्यय, गश्वत् सर्वदा विखेषा जगता जयस्य
प्रशस्तिरचना प्रशंसापत्र कल्पना तस्या वर्गावलो प्रचरपतिः
तस्याः शिल्पो रचयिता तस्मे, नाकान्तःपुरिकाषा सुरनारोदां
कपोलेपु विलमन्तः राजन्तः ये ऋप्रमोरपाडुराः कुसुमपत्र.
रचना. रूपा श्रीजिन्यासः शोभामुम्पादनं तेन विनाम. विनोद:
भूपयं येषा नाहगाः भुजा एव स्तम्भा यस्य तयाभूताय, भूषणे
 
+