This page has not been fully proofread.

नवसोऽहः ।
 
[३७५]
 
रावणः । साभ्यसूयम् । आः किमिति वलासे ? पश्याद्य
मे बाहुवोर्थ्यमिति संग्रामावतरणं नाटयति (क) ।
अलावसरे विभोषणः ।
 
सम्भूय प्रसभं पयोधिलहरोपुरिव माहता
लड्दा वानरयूथपैः शिखिशिखाभङ्गोपिशड्डो ज्ञलेः ।
वैदेहोविरहव्ययेक विधुर लिटो हि लङ्गेश्वरः
तस्मात् तिष्ठति युमदोयकटकाटोपः समुज्जृम्भते ॥ १० ॥
 
पुनः तथा मन्वियि साचिव्यकारिणि अनुजे, तवेति शेयः,
विभोषणे इति भावः, न्यस्तं कम येन सः विभोषगयार्पित-
मन्त्रकार्य इत्यग्री, तव भयपिशुने भयसूचके बाणे भरे दत्ता
अदृष्टिर्येन सः, लक्ष्मणे सम्मितः मृदुमन्दहासौत्यर्थ., सुग्रोवस्य
ग्रोवायां बाहुर्यस्य तथोक्तः सुग्रोवग्रीवायां दत्तहस्त इत्यर्थः,
तथा माग दे श्रृङ्गदसहिते वायुपुत्रे हनूमति कृतः चरणयोर्भरः
येन तयाभूत एकं चरणम् अद्भदाई अपरं चरणं हनुमद
निदधदित्यर्य, वन्दिना सुतिपाठकेन वेदित ज्ञापितः असो
रघुपति: राम अवतात् रचतु, अस्मानिति शेष: । (अवतादिति
क्रियापदं रावणभयादस्य कण्ठे सवन्नितं छन्दःपूराय कविना
प्रयुक्तं बोध्यम् । स्रग्धरा वृत्तम् ॥ ८ ॥
८॥
 
( क ) वला से
 
व्याहरसि, भयपिशुने इति यदुक्तं तव विरक्त्या
 
उक्तिरियम् ।
 
सम्भूयेति । शिद्धिनाम् अग्नीनां शिखा मंगोवत् पिशङ्गाः
पिङ्गलाः उज्ज्वलाय तैः वानरय यथेः कपिसेनापतिभिः
पयोधिलहरीपु जैरिव समुद्रतरङ्ग निचयैरिव सम्भूय समेत्य
 
ला प्रसभं वेगेन प्रावृता पूरिता । हे वैदेवाः सीतायाः