This page has not been fully proofread.

नवमोऽङ्कः ।
 
[३६८]
 
निष्क्रामन्ति निशाचरा यदि पुनः सम्भूय भूयस्तरां
तत् को वेद किमेव कुर्य्यरधुना धैर्यान् नियुञ्जीमहि ॥ ६ ॥
 
अनन्तर ।
 
कपिकुलधनगर्जव्यक्तसंसकरचः
कटकपटहकोटिध्वानभिन्नाद्रिगर्भम् ।
समगत गिरिशस्त्रक्षेपदक्षं मिथस्तदु
रघुपरिटढ़लङ्कानाथयोः सैन्ययुग्मम् ॥ ७ ॥
 
अथ रावणः श्रीरामस्य कटकं दृष्ट्वा तदागमनदिनं महोदरं
पृच्छति । ततो महोदरः ।
 
न्धञ्चवलयं चलतृत्चतिधरं क्षुभ्यत्सम॑स्तावं
वस्यद्वैरिवधूविलोचनजलप्रायोरुवर्पोहमम् ।
 
यदि निशाचराः पुनः सम्भूय समेत्य भूयस्तरां बाहुल्वेन
निष्कामन्ति लगाया निष्कृस्य संग्रामे प्रवर्त्तन्ते, तत् तदा
किमेव कुछ को वेद ? को जानाति ? अतः अधुना सूर्यान्
धुरन्धरान, तृषासग्रे प्रवर्त्तितुं शक्तानिति भावे, नियुञ्जीमहि
नियुक्तान कुर्य्याम । शार्दूलविक्रीड़ित वृत्तम् ॥ ६ ॥
 
1
 
कपोति । कपिकुलानां वानरनिचयानां घनेन सान्द्रेण
गर्जेन गर्जनेन व्यक्तं स्फुटं संमक्ताः सम्मिलिता ये रतमां कट-
कस्य मैन्यस्य पटहकोटीनां वादिनविशेषमानां ध्वाना:
निखना: ते: भिन्न विदोषः : सुवेलस्य गर्भ: अभ्यन्तर
भाग: येन तथोक तथा गिरीणां शस्लाणाञ्च लेपे निचेपे
दक्षं पटु तत् रघुपरिष्टद्लङ्कानाययोः रामरावण्यो सैन्ययुग्मं
कपिराजमवलमित्यर्थ, मिय: परस्परं समगत मंसक्त, योडुं
प्रवृत्तमभूदिति यावत् । मालिनो वृत्तम् ॥ ७ ॥