This page has not been fully proofread.

नवसोऽद्धः ।
 
प्राकारकूटादुपनान् पलाशे-
निपात्यमानान् प्रतिग्टह्य दोर्भ्याम् ।
तैरेव मौधानि वभञ्जुरुच्चैः
लवेशमाः कम्पकराः क्षिपन्तः ॥ ३ ॥
माकारमूर्ध्नि मिलिता रजनोचरेन्द्रा
 
धाराघरा इब धराधरशृङ्गभाजः ।
 
नाराचपुञ्जमभितो मुखरा ववर्षुः
तैनापि मत्तशिखिनो ननृतुः लवजाः ॥ ४॥
 
[३६७]
 
आच्छादयामासुः समन्तात् रुरुधुरित्यर्थः, "वातोऽवाप्योः" इत्य
कारलोपः । स्रग्धरा वृत्तम् ॥ २ ॥
 
प्राकाेति । प्लवङ्गमाः कम्पकरा: राक्षमान् कम्पयन्त इति
भावः, पलाशेः कया', रातसैरित्यर्थः, प्राकारकूटात् प्राचीर
शिखरात "कूटोऽस्त्री शिखरं शृङ्गम्" इत्यमरः, निपात्यमानान्
वानगन्-प्रति-क्षिप्यमाणानित्यर्थ, उपलान् प्रस्तरान् दोटी
वाहुभ्यां प्रतिग्गृह्य चिपन्तः, तानेवेति शेष:, व उपलै: उच्चैः
उन्नतानि सौधानि हर्म्याणि वसञ्जः चूर्णयामासुरित्यर्थः ।
उपजाति वृत्तम् ॥ ३ ॥
 
प्राकरिति । प्राकारस्य प्राचीरस्य मूर्ध्नि शिरसि मिलिताः
ममवेता: रजनीचन्द्राः राक्षसप्रवराः धराधरभाज: पर्वत
शिखरस्था धाराधरा इव मेघा इव मुखराः सन्तः नदन्तः
मन्त इति यावत्, अभितः ममन्तात् नाराच नाराचा-
ग्यानि अस्त्रायीत्यर्थः, ववर्षुः सृष्टवन्तः वद्यर्पुरिति प्रयोगः
महाकविप्रयोगात् सोढ़व्यः । तेनापि नाराचास्ववर्पणेन प्लवङ्गा
वानराः मत्तशिखिनः मत्तमयूराः व्यस्तरूपकं, ननृतु, (यथा