This page has not been fully proofread.

[३६६]
 
महानाटकम् ।
 
तहत्वा लङ्गेशमेव निवेदयामि ।
 
1
 
प्रविश्य प्राभञ्जनी ।
सुदर्शन चक्र भ्रमणेन
 
जयति जयति लगानाथ, राजन्
 
रक्षितं रामभद्र निशि हन्तं न शक्नोमि तद्राक्षसाः प्रातः
समराङ्गनमायिन कार्य्या: ।
 
रावणः । सत्यमेतत् तथा करोमि ।
अथ युद्धोद्योग. ।
 
सुग्रोवो राजलक्ष्मोपरिमिलितवपुर्बालिपुत्तः कुमार:
श्रीगम्भीराभिराम, लवगपरिहा: प्रोटिमारूढवन्तः ।
उल्लङ्घप्रोल्ला लां जलनिधिपरिखाभूतभूरिप्रभावां
मवें सर्वानखर्वाः पिधुरथ रणे राक्षसान् चोभयित्वा ॥ २ ॥
 
तलवारा: पाणिषु येषां ते तथोक्ता ये वीरा. हनूमदनदादय
इति भाव., तेषाम् अटवोष वनेषु निशि रात्री निर्भयत.
अकुतोभयत शयानं सुदर्शनस्य नारायणचक्रास्त्रस्य परिभ्रमणेन
समन्तात् मञ्चरिंग, गुरुभ्रमगोनेति पाठान्तरं, गुतं रचित
व श्रेष्ठं रामं कथमद्य निहम्मि १ व्यापादयामि १ वमन्ततिन्न कं
वृत्तम् ॥ १ ॥
 
सुग्रीव इति । अथानन्तरं राजलक्ष्मण परिमिलितं मङ्गतै
वपु रोगं यस्य तथाभूतः राजयीममन्वित इत्यर्थ, सुग्रीष,
कुमार: युवराजः श्रिया योवराजलक्ष्मरा गम्भोरः दुग्वगाह,
अभिराम सुन्दरय वालीपुवोऽङ्गद तथा जलनिधि मागर
एव परिखा परिवेष्टनजलराशि तया भूत मञ्जात भूरि
महान् प्रभाव: दुरामदतेति भावः यस्याः तनहाम् उम्र
उम्र मौद्धि प्रादुर्भावं, - प्रभावमिति यावत्, भारुढवन्त.
प्राप्तवन्तः भव महान्त: सर्वे भवगपरिहटा: यानरप्रवराः
सर्वान् मकलान् राधमान रगो शोभयित्वा ताडयिला विदधुः