This page has not been fully proofread.

नवमोऽद्धः ।
 
एष श्रीलहनूमता विरचिते श्रीमन्महानाटके
वीरश्रीयुतरामचन्द्रचरिते प्रत्युद्धृते विकमैः ।
मिश्रश्रो मधुसूदनेन कविना मन्दर्भ्य मज्जोकते
मायाराघवसंज्ञकोऽत्र गतवानको महानष्टमः ॥ ३८ ॥
 
[३६५]
 
नवमोऽङ्कः ।
 
नेपथ्ये । भो भो
 
वोराङ्गद वानरभटान् ब्रूहि - अद्य
 
'
 
खलु रात्री सावधानैः स्यातव्यम् । अद्य रावयप्रस्थापिता
प्राभञ्जनी नाम राक्षसो निशि शयालू रामलक्ष्मणो हनियतीति
विभीषणो वदति ।
 
ततो निशि प्रविश्य प्राभञ्ञ्जनो खगतम् ।
उत्खातदारुणसुतीच्णकृपाणपाणि
वीराटवीप निगि निर्भयत, भयानम् ।
हो ! सुदर्शनपरिभ्रमणेन गुप्तं
रामं निहन्मि कथमद्य वरं वराको ? ॥ १ ॥
 
एप इति । मायया राघव इति संज्ञा रावणस्येति भावः
 
यत्र म ॥ ३८ ॥
 
इति
 
श्रीजीवानन्दविद्यासागरभट्टाचार्यविरचिता
 
महानाटकच्च अष्टमा व्याख्या ममाझा ॥८॥
 
उत्खातेति । हो । वराको दोना अहम् उत्खाता:
कोपेभ्य: उहृताः दारुणा: भयङ्कराः सुतीक्ष्णाः सुनिशिताः कृपाप्पा: