This page has not been fully proofread.

[३६४]
 
महानाटकम् ।
 
आकाशे । मन्दोदरी रघुशराहतराचमेन्द्र
लुम्बिष्यति त्वमपि वेत्सि तु तत्र रामम् ।
जानीहि राचमपतिर्न हि रामभद्रो
मायामयेन वपुषा विवच्छिरासि ॥ ६ ॥
जानको लज्जते । रावण स्वगतम ।
कृतकृत्ये च रामत्वे वर्त्तमाने मयि स्थिते ।
व्यरुन्धन् देवता सर्वा पापमूलप्रवृत्तय ॥ ३७ ॥
भवतु रणस्थलोषु तापमय निहत्य वैदेहोफेलिकलाकुतूहल-
मनुभवामि इति निष्क्रान्त ।
 
अद्य विरहमहापातक शान्ति गच्छतु शाम्यत्वित्यर्थ इत्या
हेत्यध्याहाय्यम् । विरहमहापावक इति पाठान्तरम् । स्रग्धरा
वृत्तम् ॥ २५ ॥
 
मन्दोदरोति । मन्दोदरी रघुगरेण रामबाणेन श्राहत
विड रातमेन्द्र गवण चुम्निघति लमपि तव तस्यामवस्थाया
राम वेसि तु जानास्येव । भयन्तु मायामयेन वपुषा शरीरग
गिरामि छिद्रानो भाव विदधत् कुर्वन् राक्षम्रपति रावण
न तु रामचन्द्र जानीहि वाक्याथ कम्मै । वमन्ततिलक
वृत्तम् ॥ २६ ॥
 
कृतकृत्ये इति । रामले रामरूपयवे वर्तमाने अत एव
कृतकये मिथुरम्मुखाने इति भाव मवि स्थित मति पाप
मूला प्रवृत्तिर्यामा तयाभूता पापचाग दवर्ध सर्वा देवता
व्यरुन्धन् विघ्नमकुर्व वित्यर्थ भाकागवाखेति शेव । अनुटुप्
 
वृत्तम् ॥ ३० ॥