This page has not been fully proofread.

प्रथमोऽद्धः ।
 
नृपतिभिरग्टहोते धनुषि जनकवाक्यम् ।
झाडीपान्तरतोऽप्यमो नृपतयः सर्वे समभ्यागताः,
कन्येयं कलधौतकोमलरुचिः कीर्त्तिस्तु नातः परा ।
नाकट' न च टद्धितं, न नमितं, नोत्यापितं स्थानतः
केनापोटमहो! महडनुरतो निर्वोरमुर्वोतलम् ॥ ३५ ॥
 
[२३]
 
सङ्कुचिता, तदित्यध्याहार्यम्, ऐशं माहेश्वरं धनुः यः आरोपणेन
मौर्वसिंयोजनेन सह नमयति मौर्या संयोजयति नमयति
चेत्यर्थः, सहारोपणेनेत्यत्व तदारोपणेनेति पाठे तत् ऐशं धनुः
आरोपणेन मौर्वोसंयोजनेनेत्यर्थः; विभुवनस्य जयलक्ष्मी:
जयश्री: मैथिली सोता, जानकीति पाठान्तरम् ;
नमयितुः दारा: भार्थ्या, भविष्यतीति शेषः । त्रिभुवनजयलक्ष्मी
रित्वनेन मैथिलीपतेस्त्रिभुवनविजेतृत्वं भावोति ध्वन्यते ।
मालिनी वृत्तं – "ननमयययुतेयं मालिनो भोगिलोकैः" इति
 
तस्य धनु
 
नचगात् ॥ ३४ ॥
 
श्रीपान्तरत इति । आडीपान्तरतः हीपान्तरात् आरभ्य,
श्राडीपात् परत इति पाठान्तरम् अपि अमो सर्वे नृपतयः
राज्ञान: समभ्यागताः समुपस्थिताः । इयं कन्या कलधौत
काञ्चनं, "कलधौतं रोप्यहेनो: " इत्यमरः, तहत् कोमला मृद्दी,
मृदुलोज्ज्वलेति यावत् रुचि: कान्ति:, अप्रत्यर्थः यस्याः
तादृगी, अतः अस्मात् धनुर्भङ्गेन कन्यायास्तादृश्याः परिग्रहात्
परा, सहती कोर्चित गरनु, न यस्तोति शेषः । कन्यायाः
कलधौतकोमलरुचे: कोत्तश्च लाभ पर इति पाठे कलधौत-
कोमन्नरुचे: कन्यायाः कीर्तेय यशसय परः महान् लाभः, कन्येयं
कलधौतकोमलरुचिः कोत्तय लाभोऽपर इत्यपि पाठान्तरम् ।