This page has not been fully proofread.

अष्टमोऽद्धः ।
 
लडामापूर्य कामं स्वयमभवदयो राघवो रावणस्य
 
छिन्रान् मूर्ध्नो दधानः शिरसिहभग्वेकतः पञ्च पञ्च ॥३४॥
सोता। साचादालोक्य हर्षात् झटिति कुचतटोभारमन्त्रापि रामं
मोत्यायोदस्तदोध दरदलितकुचा भोगचेलोन्नताङ्गो ।
धन्याहं प्राणनाथ ! त्यज रजनिचरच्छिनशीर्षाणि, गाढ़
मामालिङ्गाद्य खेदं जहि विरहमहापातकं शान्तिमेतु ।
 
३५
 
[३६३]
 
निखानैः निनादैः शङ्कानां ध्वनिभिः गजतुरगस्यन्दनानां
इस्त्यबस्थानां स्फोतैः अतिप्रवृहेदैः तथा कटकेपु सैन्येषु
ये भटा: वोराः तेषां मुजयोः आस्फानकोलाहलेन आस्फालन-
कलरवेण कामं सम्यक् लाम् यापूर्य भयो अनन्तरं
स्वयं मानन्दं यथा तथा गवणस्य खस्येति भावः, छिनान् पञ्च
पञ्च मूर्ध्नः शिरांसि एकतः एकेन एकेन करेऐति भावः, शिरसि-
रुहभरेषु केशनिवेषु दधानः राघवः रामः अभवत् । काम
स्वयमभवदयो राघव इत्यत राम स्वयमभवदयो माययेति
पाठान्तरम् । स्रग्धरा वृत्तम ॥ २४ ॥
 
माचादिति । मा सोता साक्षात् रामम् आलोक्य कुच
नटीभारा नस्त्रापि अवनतापि हर्षात् झटिति सहसा उत्याय
उदम्तदोयीं प्रसारितभुजाभ्याम् उत्क्षिप्तभुजाभ्यां वा दर
दलितम् ईपच्छिन्नं कुचाभोगचेलं स्तनाभोगवमनं, कञ्चुलिकेति
यावत् यम्मिन् तद् यथा तथा उन्नतम् अङ्गं यस्याः तथाभूता
मती, हे प्राणनाथ ! ग्रहं धन्या पुण्यवती या त्वामोहशमहं
हवतीति भावः । रजनिचरस्य रावणस्य छिनानि शीर्षाणि
त्यज, गाढं यथा तथा सामालिङ्ग खेदं सन्तापं जहि नाशय,