This page has not been fully proofread.

अष्टमोऽवः ।
 
[३६१]
 
इति रामग्रिर: समालिङ्गय प्राणप्रयाणं नाटयति । आकाशे ।
 
न खलु न खलु सोते । रामभृपालमौलिः
समरशिरसि बध्यो न प्रियस्ते कदाचित् ।
स्पृश कथमपि मातः ! मा निशाचारिणं त्वं
शिव शिव शिवभक्तम्येष मायावतारः ॥ ३१ ॥
मोता समाजमिति । दशाननस अपसर्पति ।
सोता । अयि अरमे ! अद्भुतमेतत् । (क)
सरमा । आकर्णयाकविशालनेवे !
रामागमाढार्त्तनिशाचराणाम् ।
 
गेष', व्रजति गच्छति भूपेत्य नूनमिति, ब्रजति परमह
सेयमालिङ्गनैस्ते इत्यत्र व्रेजतु परमहमोरेवदालिगनेनेति,
सुग्तोत्यवाहहेति च पाठे नूनं निश्चितं, त्वदालिगनेन
लामालिङ्गर मे मम परमहंस जीवात्मा व्रजतु गच्छतु
इत्यर्थः । मालिनी वृत्तम् ॥ ३० ॥
 
+
 
न खस्विति । हे मीते ! न खलु न खलु नैव, नैव, प्राण-
त्यागः कर्त्तव्य इति शेष, ते तव प्रियः रामभूपालमोलिः
ते
गमराज शिर, समरशिरसि रणमुखे कदाचित् न बध्धः न
छेत्तुं शक्य इत्यर्थः । हे मातः । त्वं कथमपि निशाचारिणं
राजमं गवणं मा स्पृश, शिव शिवेति ग्वेटे, शिवभक्तस्य रावणस्य
एप: मायावतारः इन्द्रजालाविष्करणम् । शिव शिव शिवभक्ते-
त्य हर हर हरभक्तति पाठान्तरम् । मालिनी वृत्तम् ॥ ३१ ॥
(क) मरमे इति । मरमा विभोषणपत्नो तत्सम्वुडौ ।
आयेति । हे आकर्ण विशालनेवे। ग्राकर्णमायताचि
 
म- ३१