This page has not been fully proofread.

अष्टमोऽऽः ।
 
गलदविरलरक्ते प्रेतपर्यम्तनेव
जनकटुहितुरने स्थापयामास पायः ॥ २७ ॥
तद् दृष्ट्वा जानको सवाष्पा भवति ।
अहह अनकपुचो फुलराजीवनेवा
!
नयनसलिलधारावर्षनिर्भिवहारा ।
रमणमरणभीता मृत्युना किं न नीता
हृदयदहनजालं सन्दहेदा विशालम् १ ॥२८॥
 
[३५८]
 
अथेति । अथानन्तरम् अयं पापः दुराचार: दगवदन:
रावण: ते रामसौमित्रग्रगे: रामलक्ष्मणयोः सम्बन्धिनो मायया
विरचिते शिरसो तस्य रावणस्य कृपाणन असिना अषदीण
निक्कत्ते गलत् - अविरलम् अजस्रं रक्तं याभ्यां तयाभूते प्रेतवत्
मृतवत् पर्यस्ते विकृतिं गतं इति भावः,
नेवे ययोः तथा विधे
जनकदुहितुः सोतायाः अग्रे समक्षं स्थापयामास । ( दशवदनो-
ऽयमित्यव रजनिचरेश इति, ते ततृकृपाणावदीर्णे इत्यत्व तद्रूप-
लावण्यपूर्ण इति च पाठान्त सुगमम् । मालिनी वृत्तम्॥ २७ ॥
 
ग्रहहेति । अहह ! खेदे, फुल्लराजोवनेत्रा विकसितपङ्कज
नयना नयनसलिलधाराणां वर्षेः निर्मिनः प्रविशेष इत्यर्थ,
हारो यस्याः तथाभूता रमणस्य सरयाद भोता जनकपुत्रो
सोता विशालम् अतिप्रबलं हृदयदहनजालं हृदयाग्निनिचय:
सन्दहेत् भस्मोकुर्य्यात् वा यदीत्यर्थ, इति भयेनेति भावः,
मृत्युना यमेन न नोता किम् ? (तथा प्रज्वलितहृदयानला
जानको जाता यथा यमोऽपि तद्दहनमाश मानस्तां न नयति
 
स्मेति भावः । मालिनो वृत्तम् ॥ २८ ॥