This page has not been fully proofread.

[३५८]
 
महानाटकम् ।
 
महोर्दण्डकमण्डलोद्यतधनुचिताः चणान्मार्गणा.
प्राणानस्य उपस्विन' सति रणे नेष्यन्ति पश्याधुना ॥ २६ ॥
 
ततः स्वमन्दिर प्रविश्य रावणः । भो भो मायाविनो
राक्षसाः । अद्य खलु प्रपञ्चरचनाभिः जानकोमदुसुरभि सुवर्ण-
पोतपोनोव्रत कुचकलस-शोभितोरः स्थल-खेलन्मनाः तम्मधुराधर
पल्लवं पश्यामीति सज्जीभवध्वम् । (घ)
 
अनुचराः । यदादिशति महाराज इति मायां नाटयन्ति ।
अथ दशवदनोऽयं रामसौमितिमाया-
विरचित शिरसो ते तत्कृपाणावदोषै । 1
 
यस्य ममाग्रे शक्रादय, इन्द्रप्रभृतयः सुराः न तिष्ठन्ति न स्यातुं
शक्नुवन्ति, रणे सति प्रवर्त्तमाने मम दोर्दण्डकमण्डलेन भुज
दण्डमण्डलेन् उद्यतम् उद्धृतं यत् धनु, उद्धृतेति वा पाठ.
तम्मात् क्षिप्ता प्रेषिता मार्गणा शरा. अस्य तपस्विन, रामस्य
प्राषान् चणात् नेष्यन्ति हरिष्यन्ति अधुना साम्प्रतं पश्य श्रव
लोकय । शार्दूलविक्रीडितं वृत्तम् ॥ २६ ॥
 
1
 
(घ) प्रपञ्चेति । प्रपञ्चरचनाभिः विशेषकल्पनाभिरित्यर्थ,
मनोभवध्वमिति - क्रिययान्वेति । जानकीति । जानक्या:
मोताया मृदू कोमली सुरभी सरभवन्ती सुवर्णपती हेम
पोतवण पोनोवती यो कुचकलमो स्तनकुम्भी ताभ्यां शोभितं
यत् उरःस्थलं वचःस्थल तस्मिन् खेलतू मनो यस्य तथाभूत
मन तस्या मधुराधर एव पल्लवः तम् । (अहमिदानों माया
प्रपञ्च रचनाभिर्ज्ञानको मृदुसरभि सुवर्ण स्फोरा दोर्मन नालित्य-
विराजमान पोनोवतकुचकलसोपशोभितोरसम्यले खेलमान
स्तन्मधुराधरं पास्यामोति पाठान्तरम् ।
 
·