This page has not been fully proofread.

अष्टमोऽङ्कः ।
 
एक: सुग्रीवभृत्यः कपिरिदमखिलं पत्तनञ्चैव टन्धा
यातस्तु तदानीं दयमुख ! भवतां किं कृतं वीरवर्गेः १ ।
मंप्राप्तो राघवोऽसौ मकलकपिथलै: माईमुलद्दर चाधिं
सोतां तां मुञ्च मुत्वनिगमकथयत् प्रेमी रावणस्य ॥ २५ ॥
रावणो निजभुनाड़म्ब नाटयन् ।
 
किन्ते भोरु ! भिया निशाचरपर्नासौ रिपुमें महान
यस्याग्रे समरोद्यतस्य न सुरास्तिष्ठन्ति गादयः ।
 
[१५७]
 
अबला सा जानको अस्य शवो. रामस्य देया दातव्या मन्दोदरी
लड़ायां मन्दिरे गृहाभ्यन्तरे रहसि निर्जने इति वचनम्
उवाच । शार्दूलविक्रीडितं वृत्तम् ॥ २४ ॥
 
एक इति । रावणस्य प्रेयमो मन्दोदरी इति अनिशं पुन
पुनः कथयत् चब्रवीत्. हे दगमुख एव: एक एव
!
सुग्रीवस्य मृत्यः किर: कपिहनुमान् इदम् समग्र
पत्तनं नगरं चैव दग्वा तू शोघ्रं यात: प्रतिनिवृत्तः तदानीं
सम्मिन् काले भवता वीरख: नगरवामिभिः किं कृतम् ?
न किमपि कर्त्तुं शक्तमिति यावत् । अस राघवः रामः
सकन्नकपिवले: माहम् अन्धिं भागरम् उल्लवर च सम्प्रातः
समायात, अतः तां सोतां मुख मुञ्च न्यज त्यज । वीरवर्गेत्यिव
पौग्वर्गैरिति पाठान्तरम् । सम्प्राप्तो गववोऽसावित्वत्र प्राप्तोऽसो
पत्तनान्तमिति, मकलकपिलैर्वाचिमुल्ला योहुमिति स
पाठान्तरम् । स्रग्धरा वृत्तम् ॥ २५ ॥
 
क्रिमिति । हे भोरु ! भयशीले ! ते तव भिया भयेन
किम् ? असौ रिपुः शत्रुः रामः निशाचरपतेः मे मम, घग्रे इति
शेषः, महान् न प्रवलो न, समरोद्यतस्य संग्रामप्रवृत्तस्य