This page has not been fully proofread.

[३५६]
 
महानाटकम् ।
 
वन्दा
 
रुहन्दारकहन्दवन्दिमन्दारमालामकरन्दलेशैः ।
मन्दोदरीयं चरणारविन्द रेरा कर्करतामनेपोत् ॥२३॥
प्रकाशम् । त्वं बाहहतचन्द्रशेखरगिरिता जगतक:
 
पुचः शत्रुनयो रिपुश्च स महादूनं बली बालिजित् ।
तद्राजन् ! अबला वलादपहृता देयाऽस्य मा जानको
लडायां रहसोत्युवाच वचनं मन्दोदरी मन्दिर ॥२४॥
 
शेष.. सीतायां रावणस्य अनुरागं दृष्ट्वा रावणपतीयाणां राचसानां
पराभवे मन्दोदर्य्या अभिलापः इति भावः कान्तो अभिलपन्ती
मुग्धा मोहवशं गता मुद्दुद्रुतं धावन्तो अन्तराले रावणवरणान्तिके
इति भावः, पतिता अपतत् । शार्दूलविक्रीड़ित वृत्तम् :२२॥
 
वन्दार्विति । इयं पविता मन्दोदरी चरणारविन्द रेणूनाम्
उत्करान् समूहान् भर्तुः पादपद्मरजांसि वन्दारवः स्तुतिपाठगोला
ये हृन्दारका: देवाः तेषां वृन्दस्य या बन्दा: इठहता नार्यः
 
तासां या मन्दारमालाः देवतरुपुष्यमालाः, (ताभ्यः ममातय स्वयं
मस्तकेषु धृता इति भाव, तासां मकरन्दानां मधूनां लेः
विन्दुभिः, भुवि पतितैः इति भावः, कर्करताम् अनेपोत् मापया
 
तेपां
 
मास, चरपरेणुयु मस्तकस्थितपुष्पमालामकरन्दपातेन
शुष्कतायां कर्करत्वं भवतीति भावः । इन्द्रवजा हत्तम् ॥ २३ ॥
 
त्वमिति । हे राजन् ! त्वं वाटुभि: भुजे: उड़त उत्तोलितः
चन्द्रशेखरम्य गिरिः कैलासो येन तथोक्तः भ्राता सवेति मेष,
कुम्भकर्ण इत्यर्थः, जगद्वचक: जगइचयक्षम इत्यर्थः, पुवः
 
4
 
मेघनादः भवजयो रिपुञ्जयः,
 
शकजयोति या पाठ: । म
 
रिपुः गवुद्य जूनं निचितं वलो बनवान् यतः वाणिजित
वामिभं जितवानिव्वर्यः ।
 
तत् तस्मात् बलात् पपड़ता