This page has not been fully proofread.

[३५४]
 
महानाटकम् ।
कलas cu
वीर: कुबेरानुज एक एषः 1
तथापि रामो जितबालिवोधः
शङ्कास्पदं सम्प्रति राक्षसानाम् ॥
विभीषणो वैरिबलं प्रविष्टो,
निद्रावशः सीदति कुम्भकर्णः ।
राजाऽभिमानी पतितः कलङ्गे.
 
लई ! निमग्नाऽसि गभोरपडे ॥ २० ॥
 
cn
 
A
 
कैलासेति । एषः कुबेरस्य दिक्पाल विशेषस्य अनुजः
कनीयान् कैलासस्य शैलस्य पर्वतस्य उद्धरणे उन्मूलने प्रवीष
पटुः कृतकैलासोदरण इति भावः, अतएव एकः मुख्य अद्वितीय
इत्यर्थः, "एके मुख्यान्चकेवला:" इत्यमरः, वोरः, तथापि
अस्य अद्वितीयवीरत्वेऽपि सम्प्रति जित वालिनो वीर्यं येन
तथाभूतः रामः राक्षसानो शङ्कास्पदं भयस्थानम् (अव शडाया
हेतुं विनापि तदुत्पत्तर्विभावनालङ्कारः, "विभावना विना
हेतुं कार्योत्पत्तिर्यते" इति लक्षवात् । शङ्काया अभावस्य
हेती मत्यपि तदभावरूपफलाभावात् विशेषोलिस, "सति हेती
फलाभावो विशेषोतिर्निगद्यते" इति लक्षणात् तदनयोः सन्देह-
सदरः । उपजाति वृत्तम् ॥ १८ ॥
 
विभीषण इति । विभीषण: वेरिय: शोः रामस्य वर्ष
प्रवि: राममाश्रित इत्यर्थ । कुम्भकर्ण: निद्राषण: निद्राया
अधीन. सन् सोदति भवमादं गच्छति, अकर्मण्य भवतोति
भावः । राजा घभिमानो मोनोवत: नैव रामं शरणं यास्य
तीति भाव, कलई विपदि पतित, अतः हे लई ! त्वं गभोर-