This page has not been fully proofread.

4
 
[३५]
 
महानाटकम् ।
 
राजानः कदाचिदैरुपयेणापि निगूढ़ा भवन्ति । तत्वो
 
दाहरणं हरिणाङ्कशेखरः । (ग)
रोऽप्युत्कटकालकूटगरले,
 
जोरो
 
प्लष्टे तथा मन्मथे,
 
नोते भासुरभालनेवतमुतां कल्पान्तदावानले ।
यः शक्त्या समलङ्गतोऽपि शशिनं शैलात्मजां स्वर्धनीं
धत्ते कौतुकारा जनीतिनिपुणः पायात् व वः शहर. ॥ १७ ॥
शिवस्य नीतिवेपरोत्यमालोक्य यथा भृङ्गो, तथा समापि
अरविन्दविरूपाची: तद्यथा ।
 
(ग) वैरुपयेण विरुद्धभावेन ।
 
निगूढाः गूढ़ाशया इत्यर्थः ।
 
हरिणइशेखरः शिवः ।
 
जोष इति । उत्कटं दारु कालकूटमेव गरलं विषं
तस्मिन्, (उत्कटकालकूटकवले इति पाठे सत्कटस्य कालकूटस्व
कवल: ग्रोस: तम्मिनित्यध, जोर्गे, मम्मधे कामे मष्टे दग्धे,
तथा कल्पान्तदावानले प्रलयदायवडी भासुरस्य उज्ज्वलस्य
भालनेवस्य ललाटनयनस्य तनुवाम् प्रवयवत्वं नीते पापिते-
ऽपि यः शक्तया ऐश्वर्या भायया ममलङ्गतोऽपि निष्प्रयोजनो
उपोति भावः, शशिनं कालफूटतापहरमिति भावः,
जन्
लात्मजां_गौरी, फामनागिनोमिति मावः, स्वर्धुनीं गङ्गां.
भालाग्निमन्तापहारिणीमिति भावः, धोम कौतुकगज
नोतिनिपुणः कुतूहलमेव राजनीतिः राजयाच्नयः तत्र
निपुण: पटु, राजनीतिः सन्धिविग्रहादिरूपवार्याणां यथा-
यथव्यवहाररूपा मानवानामुपयोगिनी न लीमराणां तेयान्तु
तत्पालनं कौतुकार्यमिति भावः, शहरः शिवः वः युमान
 
पायात् रक्षतु । शार्टूलविक्रीड़ित वृतम् ॥ १७ ॥