This page has not been fully proofread.

[३५० ]
 
महानाटकम् ।
 
राज्ञोऽभिप्रायं झालाडरविन्दविरूपाचौ ।
नीतिशास्त्रविदो नोतिं पठन्ति नृपतेः पुः ।
 
1
 
केवलं, युवराजादिपुरतो न कदाचन ॥ १४ ॥
भवांस्तु शुदाधिकारो न दुरधिकारी तदात्मनि वैरुण्य
शङ्खारेपालमिति । (क) उत्तञ्च ।
 
न सर्पस्य मुखे रक्तं न दष्टस्य कलेवर
 
न प्रजासु न भूपाले धनं दुरधिकारिणि ॥ १५ ॥
 
+
 
इति पाठे नामतः सम्भावनायां हन्ति, शत्रूनिति शेषः । अनु
टुप् इत्तम् ॥ २३ ॥
 
मोतीति । नीतिशास्त्रविदः नीतिशास्त्रज्ञाः केवलं नृपतेः
पुरः अग्रतः नोतिं कार्य्या कार्ययोगति, धर्ममिति पाठान्तरं,
पठन्ति कीर्त्तयन्ति, कदाचन युवराजादोनाम् अक्कतमतीना-
मिति भावः, पुरतः भग्रतः न, ते हि अपरिपतवुद्दित्वात् नोति-
शास्त्रार्थं नावधारयन्तोति भावः। अनुष्टुप् वृत्तम् ॥ १४ ॥
 
(क) शहाधिकारी शद: विशुद्धमतिरित्यर्थः अधिकारो
नोतिशास्त्रज्ञानचमः । दुरधिकारी अनधिकारी, नीति
शास्त्रार्थपर्य्यालोचने इति भावः । तत् तस्मात् आत्मनि खस्मिन्
वेरुप्यमडा विरुडभावागडा, अनीतिज्ञ इति अस्माकमाथया.
वबोध इति भावः तस्या हुरण प्ररोहेण अलं तथा गड्डा.
लेशोऽपि न काथ्ये इत्यर्थः ।
 
नैति। रक्तं सर्पस्य मुखे न. दष्टस्य दर्शनेना इतस्यैत्यर्य,
फलेवर शरीरे च न, विउताति शेष:, दंगनकाले सर्पः दष्टस्य
अनस्य रक्त नाकर्षति पथच मत् कलेवर रक्तशून्यं स्यात्
तशु केवलं विषेष अलोकियते इति भावः, तथा प्रशास